SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) व. खाजयति स. खाजयेत् १४६ खज (खज्) मन्थे । परस्मैपद खाजयतः खाम् प. खाजयतु / खाजयतात् खाजयताम् ह्य. अखाजयत् अखाजयताम् अ. अचीखजत् अचीखजताम् प. खाजयाञ्चकार आ. खाज्यात् श्व खाजयिता भ. खाजयिष्यति क्रि. अखाजयिष्यत् व. खाजयते स. खाजयेत प. खाजयताम् ह्य. अखाजयत अ. अचीखजत प. खाजयाञ्चक्रे आ. खाजयिषीष्ट श्व खाजयिता भ. खाजयिष्यते क्रि. अखाजयिष्यत खाजयन्तु अखाजयन् अचीखजन् खाजयाञ्चक्रुः खाज्यासुः खाजयितारः खाजयिष्यन्ति अखाजयिष्यताम् अखाजयिष्यन् आत्मनेपद खाजयेते खाजयाञ्चक्रतुः खाज्यास्ताम् खाजयितारौ खाजयिष्यतः Jain Education International खाजयन्ति खाजयेयुः खाजयन्ते खाजयेयाताम् खाजयेरन् खाज खाजयन्ताम् अखाजयेताम् अखाजयन्त अचीखजन्त अचीखजेताम् खाजयाञ्चक्राते खाजयाञ्चक्रिरे खाजयिषीयास्ताम् खाजयिषीरन् खाजयितारौ खाजयितार: खाजयिष्यन्ते अखाजयिष्येताम् अखाजयिष्यन्त खाजयिष्येते १४७ खजु (ख) गतिवैकल्ये । परस्मैपद व. खञ्जयति स. खञ्जयेत् प. खञ्जयतु / खञ्जयतात् खञ्जयताम् ह्य. अखञ्जयत् अ. अचखञ्जत् प. खञ्जयाञ्चकार आ. खञ्ज्यात् खञ्जयन्ति खञ्जयेयुः खञ्जयन्तु अखञ्जयताम् अखञ्जयन् अचखञ्जताम् खञ्जयाञ्चक्रतुः खञ्ज्यास्ताम् खञ्जयतः खञ्जयेताम् श्व खञ्जयिता भ. खञ्जयिष्यति क्रि. अखञ्जयिष्यत् व. खञ्जयते स. खञ्जयेत प. खञ्जयताम् ह्य. अखज्जयत अ. अचखञ्जत प. खञ्जयाञ्चक्रे आ. खञ्जयिषीष्ट श्व खञ्जयिता भ. खञ्जयिष्यते क्रि. अखञ्जयिष्यत भ. एजयिष्यति क्रि. ऐजयिष्यत् व. एजयते स. एजयेत व. एजयति स. एजयेत् जयेताम् प. एजयतु / एजयतात् एजयताम् ह्य ऐजयत् ऐजयताम् अ. ऐजिजत् ऐजिताम् प. एजयाञ्चकार आ. एज्यात् श्व. एजयिता प. एजयताम् अचखञ्जन् ह्य. ऐजयत खञ्जयाञ्चक्रुः अ. ऐजिजत खञ्ज्यासुः प. एजयाञ्च खञ्जयितारौ खञ्जयितारः खञ्जयिष्यतः खञ्जयिष्यन्ति For Private & Personal Use Only अखञ्जयिष्यताम् अखञ्जयिष्यन् आत्मनेपद खञ्जयेते खञ्जयेयाताम् खञ्जयेताम् खञ्जयन्ताम् अखञ्जयेताम् अखञ्जयन्त अचखञ्जताम् अचखञ्जन्त खञ्जयाञ्चक्राते खञ्जयाञ्चक्रिरे खञ्जयिषीयास्ताम् खञ्जयिषीरन् खञ्जयितारौ खञ्जयितारः खञ्जयिष्येते खञ्जयिष्यन्ते अखञ्जयिष्येताम् अखञ्जयिष्यन्त १४८ एज (एज्) कम्पने । परस्मैपद एजयत: एजयाञ्चक्रतुः एज्यास्ताम् जयितारौ एजयिष्यतः ऐजयिष्यताम् आत्मनेपद एजयेते एजयताम् एजयेताम् ऐम् ऐजिजेताम् एजयाञ्चक्राते खञ्जयन्ते खञ्जयेरन् एजयन्ति जयेयुः एजयन्तु ऐजयन् ऐजिजन् एजयाञ्चक्रुः एज्यासुः एजयितार: एजयिष्यन्ति ऐजयिष्यन् एजयन्ते एजयेरन् एजयन्ताम् ऐजयन्त ऐजिजन्त एजयाञ्चक्रिरे 69 www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy