SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ 70 आ. एजयिषीष्ट श्व एजयिता भ. एजयिष्यते क्रि. ऐजयिष्यत व. स्फूर्जयति स्फूर्जयसि १४९ ट्वोस्फूर्जा (स्फूर्ज्) वज्रनिर्घोष | स्फूर्जयामि स. स्फूर्जयेत् स्फूर्जये: स्फूर्जयानि ह्य. अस्फूर्जयत् अस्फूर्जयः अस्फूर्जयम् अ. अपुस्फूर्जत् एजयिषीयास्ताम् एजयिषीरन् एजयितार: एजयिष्यन्ते ऐम् ऐजयिष्यन्त स्फूर्जयेयम् प. स्फूर्जयतु / स्फूर्जयतात् स्फूर्जयताम् स्फूर्जय/स्फूर्जयतात् स्फूर्जयतम् प. स्फूर्जयाञ्चकार एजयितारौ एजयिष्येते स्फूर्जयन्तु स्फूर्जयत स्फूर्जाव स्फूर्जयाम स्फूर्जयताम् अस्फूर्जयन् अस्फूर्जयतम् अस्फूर्जयत अस्फूर्जाव अस्फूर्जयाम अपुस्फूर्जताम् अपुस्फूर्जन् अपुस्फूर्जतम् पुस्फूर्ज अपुस्फूर्ज: अपुस्फूर्जम् अपुस्फूर्जीव अपुस्फूर्जीम स्फूर्जयाञ्चक्रतुः स्फूर्जयाञ्चक्रुः स्फूर्जयाञ्चकर्थ स्फूर्जयाञ्चक्रथुः स्फूर्जयाञ्चक्र स्फूर्जयाञ्चकार/चकर स्फूर्जयाञ्चकृव स्फूर्जयाञ्चकृम परस्मैपद • स्फूर्जयत: स्फूर्जयथ: स्फूर्जयाव: स्फूर्जयेताम् स्फूर्जयेतम् स्फूर्जयेव भ. स्फूर्जयिष्यति स्फूर्जयाम्बभूव / स्फूर्जयामास Jain Education International स्फूर्जयन्ति स्फूर्जयथ स्फूर्जयामः स्फूर्जयेयुः स्फूर्जयेत स्फूर्जम आ. स्फूर्ज्यात् स्फूर्ज्यास्ताम् स्फूर्ज्यासुः स्फूर्ज्या: स्फूर्ज्यास्तम् स्फूर्ज्यास्त स्फूर्ज्यासम् स्फूर्ज्यास्व स्फूर्ज्यास्म श्व. स्फूर्जयिता स्फूर्जयितारौ स्फूर्जयितारः स्फूर्जयितासि स्फूर्जयितास्थः स्फूर्जयितास्थ स्फूर्जयितास्मि स्फूर्जयितास्वः स्फूर्जयिष्यतः स्फूर्जयितास्मः स्फूर्जयिष्यन्ति स्फूर्जयिष्यि स्फूर्जयिष्यथः स्फूर्जयिष्यामि क्रि. अस्फूर्जयिष्यत् अस्फूर्जयिष्यः अस्फूर्जयिष्यम् व. स्फूर्जयते स्फूर्जयसे स्फूर्जये स. स्फूर्जयेत स्फूर्जयेथाः स्फूर्जये प. स्फूर्जयताम् स्फूर्जयस्व स्फूर्जयै, ह्य. अस्फूर्जयत आ. स्फूर्जयिषीष्ट स्फूर्जयिषीष्ठाः स्फूर्जयिषीय स्फूर्ज स्फूर्जयेताम् स्फूर्जयन्ताम् स्फूर्जयेथाम् स्फूर्जयध्वम् स्फूर्जाव स्फूर्जयाम अस्फूर्जयेताम् अस्फूर्जयन्त अस्फूर्जयथाः अस्फूर्जयेथाम् अस्फूर्जयध्वम् अस्फूर्जये अस्फूर्जाव अस्फूर्जयामहि अ. अपुस्फूर्जत अपुस्फूर्जेताम् अपुस्फूर्जन्त अपुस्फूर्जथाः अपुस्फूर्जेथाम् अपुस्फूर्जध्वम् अपुस्फूर्जे अपुस्फूर्जीव अपुस्फूर्जीमहि प. स्फूर्जयाञ्च स्फूर्जयाञ्चक्रा स्फूर्जयाञ्चक्रिरे स्फूर्जयाञ्चकृषे स्फूर्जयाञ्चक्रा स्फूर्जयाञ्चकृवे स्फूर्जाच स्फूर्जयाञ्चकृवहे स्फूर्जयाञ्चकृमहे स्फूर्जयाम्बभूव/स्फूर्जयामास श्व स्फूर्जयिता स्फूर्जयितासे धातुरत्नाकर द्वितीय भाग स्फूर्जयिष्यथ स्फूर्जयिष्यावः स्फूर्जयिष्यामः अस्फूर्जयिष्यताम् अस्फूर्जयिष्यन् अस्फूर्जयिष्यतम् अस्फूर्जयिष्यत अस्फूर्जयिष्याव अस्फूर्जयिष्याम आत्मनेपद स्फूर्जयेते स्फूर्जयेथे स्फूर्जाव स्फूर्जयिता भ. स्फूर्जयिष्यते स्फूर्जयिष्य For Private & Personal Use Only स्फूर्जयेयाताम् स्फूर्जयेयाथाम् स्फूर्जयन्ते स्फूर्जयध्वे स्फूर्जयामहे स्फूर्जयेरन् स्फूर्जयेध्वम् स्फूर्जयेमहि स्फूर्जयिषीयास्ताम् स्फूर्जयिषीरन् स्फूर्जयिषीयास्थाम् स्फूर्जयिषीढ्वम् स्फूर्जयिषीध्वम् स्फूर्जयिषीमहि स्फूर्जि स्फूर्जता स्फूर्जयितार: स्फूर्जयितासाथे स्फूर्जयिताध्वे स्फूर्जयितास्व स्फूर्जयितास्महे स्फूर्जये स्फूर्जयिष्यन्ते स्फूर्जयिष्यध्वे स्फूर्जयिष्येथे www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy