SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया ( भ्वादिगण ) स्फूर्जयिष्ये क्रि. अस्फूर्जयिष्यत स्फूर्जयिष्याव स्फूर्जयिष्यामहे ह्य. अकूजयत् अस्फूर्जयिष्येताम् अस्फूर्जयिष्यन्त अ. अचूकुजत् अस्फूर्जयिष्यथाः अस्फूर्जयिष्येथाम् अस्फूर्जयिष्यध्वम् प. कूजयाञ्चकार अस्फूर्जये अस्फूर्जयिष्यावहि अस्फूर्जयिष्यामहि आ. कूज्यात् १५० क्षीज (क्षीज्) अव्यक्ते शब्दे । श्व. कूजयिता परस्मैपद व. क्षीजयति क्षीजयतः स. क्षीजयेत् क्षीजयेताम् प. क्षीजयतु /क्षीजयतात् क्षीजयताम् अक्षीजयताम् अचिक्षिजताम् ह्य. अक्षीजयत् अ. अचिक्षिजत् प. क्षीजयाञ्चकार आ. क्षीज्यात् श्व. क्षीजयिता भ. क्षीजयिष्यति क्रि. अक्षीजयिष्यत् व. क्षीजयते स. क्षीजयेत प. क्षीजयताम् ह्य. अक्षीजयत अ. अचिक्षिजत प. क्षीजयाञ्चक्रे आ. क्षीजयिषीष्ट श्व. क्षीजयिता भ. क्षीजयिष्यते क्रि. अक्षीजयिष्यत क्षीजयन्ति क्षीजयेयुः क्षीयन्तु अक्षीजयन् अचिक्षिजन् श्रीजयाञ्चक्रतुः क्षीजयाञ्चक्रुः क्षीज्यास्ताम् क्षीज्यासुः क्षीजयितारौ क्षीजयितारः क्षीजयिष्यतः क्षीजयिष्यन्ति अक्षीजयिष्यताम् अक्षीजयिष्यन् आत्मनेपद क्षीजयेते Jain Education International क्षीजयितारौ क्षीजयिष्येते १५१ कूज (कूज्) अव्यक्ते शब्दे । परस्मैपद व. कूजयति कूजयतः स. कूजयेत् कूजयेताम् प. कूजयतु / कूजयतात् कूजयताम् क्षीयन्ते क्षीजयेयाताम् क्षीजयेरन् क्षीजयेताम् क्षीयन्ताम् अक्षीजयेताम् अक्षीजयन्त अचिक्षिजेताम् अचिक्षिजन्त क्षीजयाञ्चक्राते क्षीजयाञ्चक्रिरे क्षीजयिषीयास्ताम् क्षीजयिषीरन् ह्य. अगोजयत् अ. अजूगुजत् क्षीजयितारः क्षीजयिष्यन्ते प. गोजयाञ्चकार अक्षीजयिष्येताम् अक्षीजयिष्यन्त भ. कूजयिष्यति क्रि. अकूजयिष्यत् कूजयन्ति कूजयेयुः कूजयन्तु व. कूजय स. कूजयेत प. कूजयताम् ह्य. अकूजयत अ. अचूकुजत प. कूजयाञ्चक्रे आ. कूजयिषीष्ट श्व. कूजयिता भ. कूजयिष्यते क्रि. अकूजयिष्यत आ. गोज्यात् श्व. गोजयिता भ. गोजयिष्यति क्रि. अगोजयिष्यत् व. गोजयते स. गोजयेत अकूजयताम् अकूजयन् अचूकुजताम् अचूकुजन् कूजयाञ्चक्रतुः कूजयाञ्चक्रुः कूज्यास्ताम् कूज्यासुः कूजयितारौ कूजयितार: कूजयिष्यतः कूजयिष्यन्ति अकूजयिष्यताम् अकूजयिष्यन् आत्मनेपद कूजयेते For Private & Personal Use Only कूजयेताम् कूजयन्ताम् अकूजयेताम् अकूजयन्त अचूकुजेताम् अचूकुजन्त कूजयाञ्चक्राते कूजयाञ्चक्रिरे कूजयिषीयास्ताम् कूजयिषीरन् १५२ गुज (गुज्) अव्यक्ते शब्दे । व. गोजयति गोजयतः स. गोजयेत् गोजयेताम् प. गोजयतु/गोजयतात् गोजयताम् गोजयताम् कूजयितारौ कूजयितार: कूजयिष्ये कूजयिष्यन्ते अकूजयिष्येताम् अकूजयिष्यन्त कूजयन्ते कूजयेरन् परस्मैपद अजूगुजताम् गोजयाञ्चक्रतुः गोज्यास्ताम् गोजयितारौ गोजयिष्यतः गोजयन्ति गोजयेयुः गोजयन्तु अगोजयन् अजूगुजन् गोजयाञ्चक्रुः गोज्यासुः गोजयितार: गोजयिष्यन्ति अगोजयिष्यताम् अगोजयिष्यन् आत्मनेपद गोजयेते गोजयेताम् गोजयन्ते गोजयेरन् 71 www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy