SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ गुञ्जयन्ति प. गोजयताम् गोजयेताम् गोजयन्ताम् ह्य. अगोजयत अगोजयेताम् अगोजयन्त अ. अजूगुजत अजूगुजेताम् अजूगुजन्त प. गोजयाञ्चके गोजयाञ्चक्राते गोजयाञ्चक्रिरे आ. गोजयिषीष्ट गोजयिषीयास्ताम् गोजयिषीरन् श्व. गोजयिता गोजयितारौ गोजयितार: भ. गोजयिष्यते गोजयिष्येते गोजयिष्यन्ते क्रि. अगोजयिष्यत अगोजयिष्येताम् अगोजयिष्यन्त १५३ गुजु (गुञ्) अव्यक्ते शब्द। परस्मैपद व. गुञ्जयति गुञ्जयतः स. गुञ्जयेत् गुञ्जयेताम् गुञ्जयेयुः प. गुञ्जयतु/गुञ्जयतात् गुञ्जयताम् गुञ्जयन्तु ह्य. अगुञ्जयत् अगुञ्जयताम् अगुञ्जयन् अ. अजुगुञ्जत् अजुगुञ्जताम् अजुगुञ्जन् प. गुञ्जयाञ्चकार गुञ्जयाञ्चक्रतुः गुञ्जयाञ्चक्रुः आ. गुज्यात् गुज्यास्ताम् गुज्यासुः श्व. गुञ्जयिता गुञ्जयितारः भ. गुञ्जयिष्यति गुञ्जयिष्यतः गुञ्जयिष्यन्ति क्रि. अगुञ्जयिष्यत् अगुञ्जयिष्यताम् अगुञ्जयिष्यन् आत्मनेपद व. गुञ्जयते गुञ्जयन्ते स. गुञ्जयेत गुञ्जयेयाताम् गुञ्जयेरन् प. गुञ्जयताम् गुञ्जयेताम् गुञ्जयन्ताम् ह्य. अगुञ्जयत अगुञ्जयेताम् अगुञ्जयन्त अ. अजुगुञ्जत अजुगुजेताम् अजुगुञ्जन्त प. गुञ्जयाञ्चके गुञ्जयाञ्चक्राते गुञ्जयाञ्चक्रिरे आ. गुञ्जयिषीष्ट गुञ्जयिषीयास्ताम् गुञ्जयिषीरन् श्व. गुञ्जयिता गुञ्जयितारौ गुञ्जयितारः भ. गुञ्जयिष्यते गुञ्जयिष्येते गुञ्जयिष्यन्ते क्रि. अगुञ्जयिष्यत अगुञ्जयिष्येताम् अगुञ्जयिष्यन्त धातुरत्नाकर द्वितीय भाग १५४ लज (लज्) भर्त्सने। परस्मैपद व. लाजयति लाजयत: लाजयन्ति स. लाजयेत् लाजयेताम् लाजयेयुः प. लाजयतु/लाजयतात् लाजयताम् लाजयन्तु ह्य. अलाजयत् अलाजयताम् अलाजयन् अ. अलीलजत् अलीलजताम् अलीलजन् प. लाजयाञ्चकार लाजयाञ्चक्रतुः लाजयाञ्चक्रुः आ. लाज्यात् लाज्यास्ताम् लाज्यासुः श्व. लाजयिता लाजयितारौ लाजयितारः भ. लाजयिष्यति लाजयिष्यतः लाजयिष्यन्ति क्रि. अलाजयिष्यत् अलाजयिष्यताम् अलाजयिष्यन् आत्मनेपद व. लाजयते लाजयेते लाजयन्ते स. लाजयेत लाजयेयाताम् लाजयेरन् प. लाजयताम् लाजयेताम् लाजयन्ताम् ह्य. अलाजयत अलाजयेताम् अलाजयन्त अ. अलीलजत अलीलजेताम् अलीलजन्त प. लाजयाञ्चके लाजयाञ्चक्राते लाजयाश्चक्रिरे आ. लाजयिषीष्ट लाजयिषीयास्ताम् लाजयिषीरन् श्व. लाजयिता लाजयितारौ लाजयितारः भ. लाजयिष्यते लाजयिष्येते लाजयिष्यन्ते क्रि. अलाजयिष्यत अलाजयिष्येताम् अलाजयिष्यन्त १५५ लजु (लञ्) भर्त्सने। परस्मैपद व. लञ्जयति लञ्जयतः लञ्जयन्ति स. लञ्जयेत् लञ्जयेताम् लञ्जयेयुः प. लञ्जयतु/लञ्जयतात् लज्जयताम् लञ्जयन्तु ह्य. अलञ्जयत् अलञ्जयताम् अलञ्जयन् अ. अललञ्जत् अललञ्जताम् अललञ्जन् प. लञ्जयाञ्चकार लञ्जयाञ्चक्रतुः लञ्जयाञ्चक्रुः आ. लज्यात् लज्यास्ताम् लज्यासुः श्व. लञ्जयिता लञ्जयितारौ लञ्जयितारः गुञ्जयितारौ गुञ्जयेते १५५ लस Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy