SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) .73 श्व. तर्जयिता भ. तर्जयिष्यते क्रि. अतर्जयिष्यत तर्जयितारौ तर्जयिष्येते अतर्जयिष्येताम तर्जयितार: तर्जयिष्यन्ते अतर्जयिष्यन्त १५७ लाज (लाज) भर्जने च। भ. लञ्जयिष्यति. लञ्जयिष्यतः लञ्जयिष्यन्ति क्रि. अलञ्जयिष्यत् अलञ्जयिष्यताम् अलञ्जयिष्यन् आत्मनेपद व. लञ्जयते लञ्जयेते लायन्ते स. लञ्जयेत "लञ्जयेयाताम् लञ्जयेरन् प. लञ्जयताम् लञ्जयेताम् लञ्जयन्ताम् ह्य. अलञ्जयत अलञ्जयेताम् अलञ्जयन्त अ. अललञ्जत अललओताम् अललञ्जन्त प. लजयाञ्चक्रे लञ्जयाञ्चक्राते लञ्जयाञ्चक्रिरे आ. लञ्जयिषीष्ट लञ्जयिषीयास्ताम् लञ्जयिषीरन् श्व. लञ्जयिता लञ्जयितारौ लञ्जयितारः भ. लञ्जयिष्यते लञ्जयिष्येते लञ्जयिष्यन्ते क्रि. अलञ्जयिष्यत अलञ्जयिष्येताम् अलजयिष्यन्त १५६ तर्ज (त) भर्त्सने। परस्मैपद व. तर्जयति तर्जयतः तर्जयन्ति स. तर्जयेत् तर्जयेताम् तर्जयेयुः प. तर्जयतु/तर्जयतात् तर्जयताम् तर्जयन्तु ह्य. अतर्जयत् अतर्जयताम् अतर्जयन् अ. अततर्जत् अततर्जताम् अततर्जन् प. तर्जयाञ्चकार तर्जयाञ्चक्रतुः तर्जयाञ्चक्रुः आ. तात् तास्ताम् तासुः श्व. तर्जयिता तर्जयितारौ तर्जयितारः भ. तर्जयिष्यति तर्जयिष्यतः तर्जयिष्यन्ति क्रि. अतर्जयिष्यत् अतर्जयिष्यताम् अतर्जयिष्यन् आत्मनेपद व. तर्जयते तर्जयेते तर्जयन्ते स. तर्जयेत तर्जयेयाताम् तर्जयेरन् प. तर्जयताम् तर्जयेताम् तर्जयन्ताम् ह्य. अतर्जयत अतर्जयेताम् अतर्जयन्त अ. अततर्जत अततर्जेताम् अततर्जन्त प. तर्जयाञ्चके तर्जयाञ्चक्राते तर्जयाञ्चक्रिरे आ. तर्जयिषीष्ट तर्जयिषीयास्ताम् तर्जयिषीरन् परस्मैपद व. लाजयति लाजयत: लाजयन्ति स. लाजयेत् लाजयेताम् लाजयेयुः प. लाजयतु/लाजयतात् लाजयताम् लाजयन्तु ह्य. अलाजयत् अलाजयताम् अलाजयन् अ. अलीलजत् अलीलजताम् अलीलजन् प. लाजयाञ्चकार लाजयाञ्चक्रतुः लाजयाञ्चक्रुः आ. लाज्यात् लाज्यास्ताम् लाज्यासुः श्व. लाजयिता लाजयितारौ लाजयितार: भ. लाजयिष्यति लाजयिष्यतः लाजयिष्यन्ति क्रि. अलाजयिष्यत् अलाजयिष्यताम् अलाजयिष्यन् आत्मनेपद व. लाजयते लाजयेते लाजयन्ते स. लाजयेत लाजयेयाताम् लाजयेरन् प. लाजयताम् लाजयेताम् लाजयन्ताम् ह्य. अलाजयत अलाजयेताम् अलाजयन्त अ. अलीलजत अलीलजेताम् अलीलजन्त प. लाजयाञ्चक्रे लाजयाञ्चक्राते लाजयाञ्चक्रिरे आ. लाजयिषीष्ट लाजयिषीयास्ताम् लाजयिषीरन् श्व. लाजयिता लाजयितारौ लाजयितार: भ. लाजयिष्यते लाजयिष्येते लाजयिष्यन्ते क्रि. अलाजयिष्यत अलाजयिष्येताम् अलाजयिष्यन्त १५८ लाजु (लाञ्) भर्जने च। परस्मैपद व. लाञ्जयति लाञ्जयतः लाञ्जयन्ति स. लाञ्जयेत् लाञ्जयेताम् लाञ्जयेयुः प. लाञ्जयतु/लाञ्जयतात् लाञ्जयताम् लाञ्जयन्तु | ह्य. अलाञ्जयत् अलाञ्जयताम् अलाञ्जयन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy