SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ धातुरलाकर द्वितीय भाग ह्य. अजाजयत अजाजयेताम् अजाजयन्त अ. अजीजजत अजीजजेताम् अजीजजन्त प. जाजयाञ्चक्रे जाजयाञ्चक्राते जाजयाञ्चक्रिरे आ. जाजयिषीष्ट जाजयिषीयास्ताम् जाजयिषीरन् श्व. जाजयिता जाजयितारौ जाजयितार: भ. जाजयिष्यते जाजयिष्येते जाजयिष्यन्ते क्रि. अजाजयिष्यत अजाजयिष्येताम् अजाजयिष्यन्त १६० जजु (जङ्ग्) युद्धे। लाञ्जयेते अ. अललाञ्जत् अललाञ्जताम् अललाञ्जन् प. लाञ्जयाञ्चकार लाञ्जयाञ्चक्रतुः लाञ्जयाञ्चक्रुः आ. लाज्यात् लाज्यास्ताम् लाज्यासुः श्व. लाञ्जयिता लाञ्जयितारौ लाञ्जयितारः भ. लाञ्जयिष्यति लाञ्जयिष्यतः लाञ्जयिष्यन्ति क्रि. अलाञ्जयिष्यत् अलाञ्जयिष्यताम् अलाञ्जयिष्यन् आत्मनेपद व. लाञ्जयते लाञ्जयन्ते स. लाञ्जयेत लाञ्जयेयाताम् लाञ्जयेरन् प. लाञ्जयताम् लाञ्जयेताम् लाञ्जयन्ताम् ह्य. अलाञ्जयत अलाञ्जयेताम् अलाञ्जयन्त अ. अललाजत अललाओताम् अललाञ्जन्त प. लाञ्जयाञ्चक्रे लाञ्जयाञ्चक्राते लाञ्जयाञ्चक्रिरे आ. लाञ्जयिषीष्ट लाञ्जयिषीयास्ताम् लाञ्जयिषीरन् श्व. लाञ्जयिता लाञ्जयितारौ लाञ्जयितारः भ. लाञ्जयिष्यते लाञ्जयिष्येते लाञ्जयिष्यन्ते क्रि. अलाञ्जयिष्यत अलाञ्जयिष्येताम् अलाञ्जयिष्यन्त १५९ जजु (जज्) युद्धे। परस्मैपद व. जाजयति जाजयतः जाजयन्ति. स. जाजयेत् जाजयेताम् जाजयेयुः प. जाजयतु/जाजयतात् जाजयताम् जाजयन्तु हा. अजाजयत् अजाजयताम् अजाजयन् अ. अजीजजत् अजीजजताम् अजीजजन् प. जाजयाञ्चकार जाजयाञ्चक्रतुः जाजयाञ्चक्रुः आ. जाज्यात् जाज्यास्ताम् जाज्यासुः श्व. जाजयिता जाजयितारौ जाजयितारः भ, जाजयिष्यति जाजयिष्यतः जाजयिष्यन्ति क्रि, अजाजयिष्यत् अजाजयिष्यताम् अजाजयिष्यन् आत्मनेपद व. जाजयते जाजयेते जाजयन्ते स. जाजयेत जाजयेयाताम् जाजयेरन् प. जाजयताम् जाजयेताम् जाजयन्ताम् परस्मैपद व. जञ्जयति जञ्जयतः जञ्जयन्ति स. जञ्जयेत् जञ्जयेताम् जञ्जयेयुः प. जञ्जयतु/जञ्जयतात् जञ्जयताम् जञ्जयन्तु ह्य. अजञ्जयत् अजञ्जयताम् अजञ्जयन् अ. अजजञ्जत् अजजञ्जताम् अजजञ्जन् प. जञ्जयाञ्चकार जञ्जयाञ्चक्रतुः जञ्जयाञ्चक्रुः आ. जज्यात् जज्यास्ताम् जज्यासुः श्व. जञ्जयिता जञ्जयितारौ जञ्जयितारः भ. जञ्जयिष्यति जञ्जयिष्यतः जञ्जयिष्यन्ति क्रि. अजञ्जयिष्यत् अजञ्जयिष्यताम् अजञ्जयिष्यन् आत्मनेपद व. जञ्जयते जञ्जयेते जञ्जयन्ते स. जञ्जयेत जञ्जयेयाताम् जञ्जयेरन् प. जञ्जयताम् जञ्जयेताम् जञ्जयन्ताम् ह्य. अजञ्जयत अजञ्जयेताम् अजञ्जयन्त अ. अजजञ्जत अजज ताम् अजजञ्जन्त प. जञ्जयाञ्चक्रे जञ्जयाञ्चक्राते जञ्जयाञ्चक्रिरे आ. जञ्जयिषीष्ट जञ्जयिषीयास्ताम् जञ्जयिषीरन् श्व. जञ्जयिता जञ्जयितारौ जञ्जयितार: | भ. जञ्जयिष्यते जञ्जयिष्येते जञ्जयिष्यन्ते क्रि. अजञ्जयिष्यत अजञ्जयिष्येताम् अजञ्जयिष्यन्त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy