SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) ताजयत् तुञ्जयितारौ तोजयेरन् १६१ तुज (तुज्) हिंसायाम्। परस्मैपद व. तोजयति तोजयतः तोजयन्ति रा. तोजयेत् तोजयेताम् तोजयेयुः प. तोजयतु/तोजयतात् तोजयताम् तोजयन्तु ह्य. अतोजयत् अतोजयताम् अतोजयन् अ. अतूतुजत् अतूतुजताम् अतूतुजन् प. तोजयाञ्चकार तोजयाञ्चक्रतुः । तोजयाञ्चक्रुः आ. तोज्यात् तोज्यास्ताम् तोज्यासुः श्व. तोजयिता तोजयितारौ तोजयितार: भ. तोजयिष्यति तोजयिष्यतः तोजयिष्यन्ति क्रि. अतोजयिष्यत् अतोजयिष्यताम् अतोजयिष्यन् आत्मनेपद व. तोजयते तोजयेते तोजयन्ते स. तोजयेत तोजयेयाताम् प. तोजयताम् तोजयेताम् तोजयन्ताम् ह्य. अतोजयत अतोजयेताम् . अतोजयन्त अ. अतूतुजत अतूतुजेताम् . अतूतुजन्त प. तोजयाञ्चक्रे तोजयाञ्चक्राते तोजयाञ्चक्रिरे आ. तोजयिषोष्ट तोजयिषीयास्ताम् तोजयिषीरन् श्व. तोजयिता तोजयितारौ तोजयितारः भ. तोजयिष्यते तोजयिष्येते तोजयिष्यन्ते क्रि. अतोजयिष्यत अतोजयिष्येताम् अतोजयिष्यन्त ___१६२ तुजु (तुझ्) बलने च। परस्मैपद व. तुञ्जयति तुञ्जयतः तुजयन्ति स. तुञ्जयेत् तुञ्जयेताम् तुञ्जयेयुः प. तुञ्जयतु/तुञ्जयतात् तुञ्जयताम् तुञ्जयन्तु ह्य. अतुञ्जयत् अतुञ्जयताम् अतुञ्जयन् अ. अतुतुञ्जत् अतुतुञ्जताम् अतुतुञ्जन् प. तुञ्जयाञ्चकार तुञ्जयाञ्चक्रतुः तुञ्जयाञ्चक्रुः आ. तुज्यात् तुज्यास्ताम् तुज्यासुः श्व. तुञ्जयिता तुञ्जयितारौ तुञ्जयितारः भ, तुञ्जयिष्यति तुञ्जयिष्यतः तुञ्जयिष्यन्ति क्रि. अतुञ्जयिष्यत् अतुञ्जयिष्यताम् अतुञ्जयिष्यन् आत्मनेपद व. तुञ्जयते तुञ्जयेते तुञ्जयन्ते स. तुञ्जयेत तुञ्जयेयाताम् तुञ्जयेरन् प. तुञ्जयताम् तुञ्जयेताम् तुजयन्ताम् ह्य. अतुञ्जयत अतुञ्जयेताम् अतुञ्जयन्त अ. अतुतुञ्जत अतुतुञ्जेताम् अतुतुञ्जन्त प. तुञ्जयाञ्चक्रे तुञ्जयाञ्चक्राते तुञ्जयाञ्चक्रिरे आ. तुञ्जयिषीष्ट तुञ्जयिषीयास्ताम् तुञ्जयिषीरन् श्व. तुञ्जयिता तुञ्जयितारः भ. तुञ्जयिष्यते तुञ्जयिष्येते तुञ्जयिष्यन्ते क्रि. अतुञ्जयिष्यत अतुञ्जयिष्येताम् अतुञ्जयिष्यन्त १६३ गर्ज (ग) शब्दे। परस्मैपद व. गर्जयति गर्जयतः गर्जयन्ति स. गर्जयेत गर्जयेताम् गर्जयेयुः प. गर्जयतु/गर्जयतात् गर्जयताम् गर्जयन्तु ह्य. अगर्जयत् अगर्जयताम् अगर्जयन् अ. अजगर्जत अजगर्जताम् अजगर्जन प. गर्जयाञ्चकार गर्जयाञ्चक्रतुः गर्जयाञ्चक्रुः आ. गात् गास्ताम् गासुः श्व. गर्जयिता गर्जयितारी गर्जयितारः भ. गर्जयिष्यति गर्जयिष्यतः गर्जयिष्यन्ति क्रि. अगर्जयिष्यत् अगर्जयिष्यताम् अंगर्जयिष्यन् आत्मनेपद व. गर्जयते गर्जयेते गर्जयन्ते स. गर्जयेत गर्जयेयाताम् गर्जयेरन् प. गर्जयताम् गर्जयेताम् गर्जयन्ताम् ह्य. अगर्जयत अगर्जयेताम् अगर्जयन्त अ. अजगर्जत अजगर्जेताम् अजगर्जन्त प. गर्जयाञ्चके गर्जयाञ्चक्राते गर्जयाञ्चक्रिरे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy