SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर द्वितीय भाग आ. गर्जयिषीष्ट गर्जयिषीयास्ताम् गर्जयिषीरन् श्व. गर्जयिता गर्जयितारौ गर्जयितार: भ. गर्जयिष्यते गर्जयिष्येते गर्जयिष्यन्ते क्रि. अगर्जयिष्यत अगर्जयिष्येताम अगर्जयिष्यन्त १६४ गजु (गङ्ग्) शब्दे। परस्मैपद व. गञ्जयति । गञ्जयतः गञ्जयन्ति स. गञ्जयेत् गञ्जयेताम् गञ्जयेयुः प. गञ्जयतु/गञ्जयतात् गञ्जयताम् गञ्जयन्तु ह्य. अगञ्जयत् अगञ्जयताम् अगञ्जयन् अ. अजगञ्जत् अजगञ्जताम् अजगञ्जन् प. गञ्जयाञ्चकार गञ्जयाञ्चक्रतुः गञ्जयाञ्चक्रुः आ. गज्यात् गज्यास्ताम् गञ्ज्यासुः श्व. गञ्जयिता गञ्जयितारौ गञ्जयितार: भ. गञ्जयिष्यति गञ्जयिष्यतः गञ्जयिष्यन्ति क्रि. अगञ्जयिष्यत् अगञ्जयिष्यताम् अगञ्जयिष्यन् आत्मनेपद व. गञ्जयते गञ्जयेते गञ्जयन्ते स. गञ्जयेत गञ्जयेयाताम् गञ्जयेरन प. गञ्जयताम् गञ्जयेताम् गञ्जयन्ताम् ह्य. अगञ्जयत अगञ्जयेताम् अगञ्जयन्त अ. अजगञ्जत अजगजेताम अजगञ्जन्त प. गञ्जयाञ्चक्रे गञ्जयाञ्चक्राते गञ्जयाञ्चक्रिरे आ. गञ्जयिषीष्ट गञ्जयिषीयास्ताम् गञ्जयिषीरन् श्व. गञ्जयिता गञ्जयितारौ गञ्जयितार: भ. गञ्जयिष्यते गञ्जयिष्येते गञ्जयिष्यन्ते क्रि. अगञ्जयिष्यत अगञ्जयिष्येताम् अगञ्जयिष्यन्त १६५ गृज (गृ ह्य. अगर्जयत् अगर्जयताम् अगर्जयन् अ. अजीगृजत् । अजीगृजताम् अजीगृजन् प. गर्जयाञ्चकार गर्जयाञ्चक्रतुः गर्जयाञ्चक्रुः आ. गात् गास्ताम् गासुः श्व. गर्जयिता गर्जयितारौ गर्जयितार: भ. गर्जयिष्यति गर्जयिष्यतः गर्जयिष्यन्ति क्रि. अगर्जयिष्यत् अगर्जयिष्यताम् अगर्जयिष्यन् आत्मनेपद व. गर्जयते गर्जयेते गर्जयन्ते स. गर्जयेत गर्जयेयाताम् गर्जयेरन् प. गर्जयताम् गर्जयेताम् गर्जयन्ताम् ह्य. अगर्जयत अगर्जयेताम् अगर्जयन्त अ. अजीगृजत अजीगृजेताम् अजीगृजन्त प. गर्जयाञ्चक्रे गर्जयाञ्चक्राते गर्जयाञ्चक्रिरे आ. गर्जयिषीष्ट गर्जयिषीयास्ताम् गर्जयिषीरन् श्व. गर्जयिता. गर्जयितारौ गर्जयितारः भ. गर्जयिष्यते गर्जयिष्येते गर्जयिष्यन्ते क्रि. अगर्जयिष्यत अगर्जयिष्येताम् अगर्जयिष्यन्त १६६ गृजु (गृङ्ग्) शब्दे। परस्मैपद व. गृञ्जयति गृञ्जयतः गृञ्जयन्ति स. गृञ्जयेत् गृञ्जयेताम् गृञ्जयेयुः प. गृञ्जयतु/गृञ्जयतात् गृञ्जयताम् गृञ्जयन्तु ह्य. अगृञ्जयत् अगृञ्जयताम् अगृञ्जयन् अ. अजगृञ्जत् अजगृञ्जताम् अजगृञ्जन् प. गृञ्जयाञ्चकार गृञ्जयाञ्चक्रतुः गृञ्जयाञ्चक्रुः आ. गृज्यात् गृञ्ज्यास्ताम् गृज्यासुः श्व. गृञ्जयिता गृञ्जयितारौ गञ्जयितार: भ. गृञ्जयिष्यति गृञ्जयिष्यतः गृञ्जयिष्यन्ति क्रि. अगृञ्जयिष्यत् अगृञ्जयिष्यताम् अगृञ्जयिष्यन् आत्मनेपद व. गृञ्जयते गृञ्जयेते स. गृञ्जयेत गृञ्जयेयाताम् गृञ्जयेरन् पत परस्मैपद व. गर्जयति गर्जयतः स. गर्जयेत् गर्जयेताम् प. गर्जयतु/गर्जयतात् गर्जयताम् गर्जयन्ति गर्जयेयुः गर्जयन्तु गृञ्जयन्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy