SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) मुञ्जयथ प. गृञ्जयताम् गृञ्जयेताम् गृञ्जयन्ताम् ह्य. अगञ्जयत अगृञ्जयेताम् अगृञ्जयन्त अ. अजगृञ्जत अजगृजेताम् अजगृञ्जन्त प, गृञ्जयाञ्चक्रे गृञ्जयाञ्चक्राते गृञ्जयाञ्चक्रिरे आ. गृञ्जयिषीष्ट गृञ्जयिषीयास्ताम् गृञ्जयिषीरन् श्व. गृञ्जयिता गृञ्जयितारौ गृञ्जयितार: भ. गृञ्जयिष्यते गृञ्जयिष्येते गृञ्जयिष्यन्ते क्रि. अगृञ्जयिष्यत अगृञ्जयिष्येताम् अगृञ्जयिष्यन्त १६७ मुज (मुज्) शब्दे। परस्मैपद व. मोजयति मोजयतः मोजयन्ति स. मोजयेत् मोजयेताम् मोजयेयुः प. मोजयतु/मोजयतात् मोजयताम् मोजयन्तु ह्य. अमोजयत् अमोजयताम् अमोजयन् अ. अमूमुजत् अमूमुजताम् अमूमुजन् प. मोजयाञ्चकार मोजयाञ्चक्रतुः मोजयाञ्चक्रुः आ. मोज्यात् मोज्यास्ताम् श्व. मोजयिता मोजयितारौ मोजयितारः भ. मोजयिष्यति मोजयिष्यतः मोजयिष्यन्ति क्रि. अमोजयिष्यत् अमोजयिष्यताम् अमोजयिष्यन् आत्मनेपद व. मोजयते मोजयेते मोजयन्ते स. मोजयेत मोजयेयाताम् मोजयेरन् प. मोजयताम् मोजयेताम् मोजयन्ताम् ह्य. अमोजयत अमोजयेताम् अमोजयन्त अ. अमूमुजत अमूमुजेताम् अमूमुजन्त प. माजयाञ्चक्रे मोजयाञ्चक्राते मोजयाञ्चक्रिरे आ. मोजयिषीष्ट मोजयिषीयास्ताम् मोजयिषीरन् श्व. मोजयिता मोजयितारौ मोजयितारः भ. मोजयिष्यते मोजयिष्येते. मोजयिष्यन्ते क्रि. अमोजयिष्यत अमोजयिष्येताम् अमोजयिष्यन्त मोज्यासुः १६८ मुजु (मुञ्ज) शब्दे। परस्मैपद व. मुञ्जयति मुञ्जयतः मुञ्जयन्ति मुञ्जयसि मुञ्जयथः मुञ्जयामि मुञ्जयावः मुजयामः मुञ्जयेत् मुञ्जयेताम् मुञ्जयेयुः मुञ्जये: मुञ्जयेतम् मुञ्जयेत मुञ्जयेयम् मुञ्जयेव मुञ्जयेम मुञ्जयतु/मुञ्जयतात् मुञ्जयताम् मुञ्जयन्तु मुञ्जय/मुञ्जयतात् मुञ्जयतम् मुञ्जयत मुञ्जयानि मुञ्जयाव मुञ्जयाम ह्य. अमुञ्जयत् अमुञ्जयताम् अमुजयन् अमुञ्जयः अमुञ्जयतम् अमुञ्जयत अमुञ्जयम् अमुञ्जयाव अमुञ्जयाम अ. अमुमुञ्जत् अमुमुञ्जताम् अमुमुञ्जन् अमुमुञ्जः अमुमुञ्जतम् अमुमुञ्जत अमुमुञ्जम् अमुमुञ्जाव अमुमुजाम प. मुञ्जयाञ्चकार मुञ्जयाञ्चक्रतुः मुञ्जयाञ्चक्रुः मुञ्जयाञ्चकर्थ मुञ्जयाञ्चक्रथुः मुञ्जयाञ्चक्र मुञ्जयाञ्चकार/चकर मुञ्जयाञ्चकृव मुञ्जयाञ्चकृम मुञ्जयाम्बभूव/मुञ्जयामास आ. मुज्यात् मुज्यास्ताम् मुज्यासुः मुज्याः मुज्यास्तम् मुज्यास्त मुज्यासम् मुज्यास्व मुज्यास्म श्व. मुञ्जयिता मुञ्जयितारौ मुञ्जयितारः मुञ्जयितासि मुञ्जयितास्थ: मुञ्जयितास्थ मुञ्जयितास्वः मुञ्जयितास्मः भ. मुञ्जयिष्यति मुञ्जयिष्यतः मुञ्जयिष्यन्ति मुञ्जयिष्यसि मुञ्जयिष्यथ: मुञ्जयिष्यथ मुञ्जयिष्यामि मुञ्जयिष्याव: मुञ्जयिष्यामः | क्रि. अमुञ्जयिष्यत् अमुञ्जयिष्यताम् अमुञ्जयिष्यन् अमुञ्जयिष्यः अमुञ्जयिष्यतम् अमुञ्जयिष्यत अमुञ्जयिष्यम् अमुञ्जयिष्याव अमुञ्जयिष्याम मुञ्जयितास्मि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy