SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर द्वितीय भाग मुञ्जयन्ते मुञ्जयध्वे मुञ्जयसे मुञ्जयेथे मुञ्जयेथाः मुञ्जयै मृञ्जयेते भृञ्जयन्ते आत्मनेपद १६९ मृजु (मृञ्) शब्द। व. मुञ्जयते मुञ्जयेते परस्मैपद व. मञ्जयति मृञ्जयत: मृञ्जयन्ति मुञ्जये मुञ्जयावहे मुञ्जयामहे स. मृञ्जयेत् मृञ्जयेताम् मृञ्जयेयु: स. मुञ्जयेत मुञ्जयेयाताम् मुञ्जयेरन् प. मृञ्जयतु/मृञ्जयतात् मृञ्जयताम् मुञ्जयेयाथाम् मृञ्जयन्तु मुञ्जयेध्वम् ह्य. अमृञ्जयत् अमृञ्जयताम् अमृञ्जयन् मुञ्जयेय : मुञ्जयेवहि मुञ्जयेमहि अ. अममृञ्जत् अममृञ्जताम् अममृञ्जन् प. मुञ्जयताम् मुञ्जयेताम् मुञ्जयन्ताम् प. मृञ्जयाञ्चकार मृञ्जयाञ्चक्रतुः मृञ्जयाञ्चक्रुः मुजयस्व मुञ्जयेथाम् मुञ्जयध्वम् आ. मृज्यात् मृज्यास्ताम् मुञ्जयावहै मृज्यासुः मुञ्जयामहै श्व. मृञ्जयिता मृञ्जयितारौ मृञ्जयितार: ह्य. अमुञ्जयत अमुञ्जयेताम् अमुञ्जयन्त भ. मृञ्जयिष्यति मृञ्जयिष्यतः मृञ्जयिष्यन्ति अमुञ्जयथाः अमुञ्जयेथाम् अमुञ्जयध्वम् अमुञ्जये अमुञ्जयावहि अमुञ्जयामहि क्रि. अमृञ्जयिष्यत् अमृञ्जयिष्यताम् अमृञ्जयिष्यन् अ. अमुमुञ्जत अमुमुजेताम् अमुमुञ्जन्त आत्मनेपद अमुमुञ्जथाः अमुमुजेथाम् अमुमुञ्जध्वम् व. मृञ्जयते अमुमुजे अमुमुजावहि अमुमुञ्जामहि स. मृञ्जयेत मृञ्जयेयाताम् मृञ्जयेरन् प. मुञ्जयाञ्चक्रे मुञ्जयाञ्चक्राते मुञ्जयाञ्चक्रिरे प. मृञ्जयताम् मृञ्जयेताम् मृञ्जयन्ताम् मुञ्जयाञ्चकृषे मुञ्जयाञ्चक्राथे मुञ्जयाञ्चकृट्वे ह्य. अमृञ्जयत अमृञ्जयेताम् अमृञ्जयन्त मुञ्जयाञ्चक्रे मुञ्जयाञ्चकृवहे मुञ्जयाञ्चकृमहे अ. अममृञ्जत अममृजेताम् अममृञ्जन्त मुजयाम्बभूव/मुञ्जयामास प. मृञ्जयाञ्चके मृञ्जयाञ्चक्राते मृञ्जयाञ्चक्रिरे आ. मुञ्जयिषीष्ट मुञ्जयिषीयास्ताम् मुञ्जयिषीरन् आ. मृञ्जयिषीष्ट मृञ्जयिषीयास्ताम् मृञ्जयिषीरन् मुञ्जयिषीष्ठाः मुञ्जयिषीयास्थाम् मुञ्जयिषीढ्वम् श्व. मृञ्जयिता मृञ्जयितारौ मृञ्जयितारः मुञ्जयिषीध्वम् भ. मुञ्जयिष्यते मृञ्जयिष्येते मृञ्जयिष्यन्ते मुञ्जयिषीय मुञ्जयिषीवहि मुञ्जयिषीमहि क्रि. अमृञ्जयिष्यत अमृञ्जयिष्येताम् अमृञ्जयिष्यन्त श्व. मुञ्जयिता मुञ्जयितारौ मुञ्जयितारः १७० मज (मज्) शब्द। मुञ्जयितासे मुञ्जयितासाथे मुञ्जयिताध्वे परस्मैपद मुञ्जयिताहे मुञ्जयितास्वहे मुञ्जयितास्महे व. माजयति माजयतः माजयन्ति भ. मुञ्जयिष्यते मुञ्जयिष्येते मुञ्जयिष्यन्ते स. माजयेत् माजयेताम् माजयेयुः मुञ्जयिष्यसे मुञ्जयिष्येथे मुञ्जयिष्यध्वे प. माजयतु/माजयतात् माजयताम् माजयन्तु मुञ्जयिष्ये मुजयिष्यावहे मुञ्जयिष्यामहे ह्य. अमाजयत् अमाजयताम् अमाजयन् क्रि. अमुञ्जयिष्यत अमुञ्जयिष्येताम् अमुञ्जयिष्यन्त | अ. अमीमजत् अमीमजताम् अमीमजन् अमुञ्जयिष्यथाः अमुञ्जयिष्येथाम् अमुञ्जयिष्यध्वम् प. माजयाञ्चकार माजयाञ्चक्रतुः माजयाञ्चक्रुः अमुञ्जयिष्ये अमुञ्जयिष्यावहि अमुञ्जयिष्यामहि | आ. माज्यात् माज्यास्ताम् माज्यासुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy