SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 79 श्व. माजयिता भ. माजयिष्यति क्रि. अमाजयिष्यत् आ. गाजयिषीष्ट गाजयिषीयास्ताम् गाजयिषीरन श्व. गाजयिता गाजयितारौ गाजयितार: भ. गाजयिष्यते गाजयिष्येते गाजयिष्यन्ते क्रि. अगाजयिष्यत अगाजयिष्येताम अगाजयिष्यन्त १७२ त्यजं (त्यज्) हानौ। व. माजयते स. माजयेत प. माजयताम् ह्य. अमाजयत अ. अमीमजत प. माजयाञ्चके आ. माजयिषीष्ट श्व. माजयिता भ. माजयिष्यते क्रि. अमाजयिष्यत माजयितारौ माजयितारः माजयिष्यतः माजयिष्यन्ति अमाजयिष्यताम् अमाजयिष्यन् आत्मनेपद माजयेते माजयन्ते माजयेयाताम् माजयेरन् माजयेताम् माजयन्ताम् अमाजयेताम् अमाजयन्त अमीमजेताम् अमीमजन्त माजयाञ्चक्राते माजयाञ्चक्रिरे माजयिषीयास्ताम् माजयिषीरन् माजयितारौ माजयितारः माजयिष्येते माजयिष्यन्ते अमाजयिष्येताम् अमाजयिष्यन्त १७१ गज (गज्) मदने च। परस्मैपद व. गाजयति गाजयतः स. गाजयेत् गाजयेताम् प. गाजयतु/गाजयतात् गाजयताम् ह्य. अगाजयत् अगाजयताम् अ. अजीगजत् अजीगजताम् प. गाजयाञ्चकार गाजयाञ्चक्रतुः आ. गाज्यात् गाज्यास्ताम् श्व. गाजयिता गाजयितारौ भ. गाजयिष्यति गाजयिष्यतः क्रि. अगाजयिष्यत् अगाजयिष्यताम् आत्मनेपद व. गाजयते गाजयेते स. गाजयेत गाजयेयाताम् प. गाजयताम् गाजयेताम् ह्य. अगाजयत अगाजयेताम् अ. अजीगजत अजीगजेताम् प. गाजयाञ्चके गाजयाञ्चक्राते गाजयन्ति गाजयेयुः गाजयन्तु अगाजयन् अजीगजन् गाजयाञ्चक्रुः गाज्यासुः गाजयितारः गाजयिष्यन्ति अगाजयिष्यन् परस्मैपद व. त्याजयति त्याजयत: त्याजयन्ति स. त्याजयेत् त्याजयेताम् त्याजयेयुः प. त्याजयतु/त्याजयतात् त्याजयताम् त्याजयन्तु ह्य. अत्याजयत् अत्याजयताम् अत्याजयन् अ. अतित्यजत् अतित्यजताम् अतित्यजन् प. त्याजयाञ्चकार त्याजयाञ्चक्रतुः त्याजयाञ्चक्रुः आ. त्याज्यात् त्याज्यास्ताम् त्याज्यासुः श्व. त्याजयिता त्याजयितारौ त्याजयितारः भ. त्याजयिष्यति त्याजयिष्यतः त्याजयिष्यन्ति क्रि. अत्याजयिष्यत् अत्याजयिष्यताम् अत्याजयिष्यन् आत्मनेपद व. त्याजयते त्याजयेते त्याजयन्ते स. त्याजयेत त्याजयेयाताम् त्याजयेरन् प. त्याजयताम् त्याजयेताम् त्याजयन्ताम् ह्य. अत्याजयत अत्याजयेताम् अत्याजयन्त अ. अतित्यजत अतित्यजेताम् अतित्यजन्त प. त्याजयाञ्चक्रे त्याजयाञ्चक्राते त्याजयाश्चक्रिरे आ. त्याजयिषीष्ट त्याजयिषीयास्ताम् त्याजयिषीरन् श्व. त्याजयिता त्याजयितारौ त्याजयितारः भ. त्याजयिष्यते त्याजयिष्येते त्याजयिष्यन्ते क्रि. अत्याजयिष्यत अत्याजयिष्येताम् अत्याजयिष्यन्त १७३ षङ्गं (सङ्ग्) सङ्गे। गाजयन्ते गाजयेरन् गाजयन्ताम् अगाजयन्त अजीगजन्त गाजयाञ्चक्रिरे परस्मैपद व. सञ्जयति सञ्जयतः स. सञ्जयेत् सञ्जयेताम् | प. सञ्जयतु/सञ्जयतात् सञ्जयताम् सञ्जयन्ति सञ्जयेयुः सञ्जयन्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy