SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ 80 ह्य. असञ्जयत् अ. अससञ्जत् प. सञ्जयाञ्चकार आ. सञ्ज्यात् श्व सञ्जयिता भ. सञ्जयिष्यति क्रि. असञ्जयिष्यत् व. सञ्जयते स. सञ्जयेत प. सज्जयताम् ह्य. असञ्जयत अ. अससञ्जत प. सञ्जयाञ्चक्रे आ. सञ्जयिषीष्ट श्व सञ्जयिता भ. सञ्जयिष्यते क्रि. असज्जयिष्यत व. काटयति काटयसि काटयामि स. काटयेत् काट्ये: कम् असञ्जयताम् अससञ्जताम् सञ्जयाञ्चक्रतुः सञ्ज्यास्ताम् सञ्जयितारौ सञ्जयिष्यतः काटयानि ह्य. अकाटयत् अकाटयः Jain Education International असज्जयिष्यताम् असञ्जयिष्यन् आत्मनेपद सञ्जयेते सञ्जयितारौ सञ्जयिष्येते असञ्जयिष्येताम् ॥ अथ टान्ता अष्टाविंशतिः ।। १७४ कटे (कट्) वर्षावरणयोः । परस्मैपद सञ्जयन्ते सञ्जयेयाताम् सञ्जयेरन् सञ्जयेताम् असञ्जयेताम् अससञ्जताम् अससञ्जन्त सञ्जयाञ्चक्राते सञ्जयाञ्चक्रिरे सञ्जयिषीयास्ताम् सञ्जयिषीरन् सञ्जयितार: सञ्जयिष्यन्ते असञ्जयिष्यन्त प. काटयतु/काटयतात् काटयताम् काटय/काटयतात् काटयतम् काटयाव असञ्जयन् अससञ्जन् सञ्जयाञ्चक्रुः सञ्ज्यासुः सञ्जयितार: सञ्जयिष्यन्ति काटयतः काटयथः काटयाव: कम् कम् काटयेव अकाटयताम् अकाटयतम् सञ्जयन्ताम् असञ्जयन्त काटयन्ति काटयथ काटयामः काटयेयुः काटयेत काम काटयन्तु काटयत काटयाम अकाटयन् अकादयत अकाटयम् अ. अचीकटत् अचीकट: अचीकटम् प. काटयाञ्चकार काटयाञ्चकर्थ आ. काट्यात् काट्याः काटयाञ्चक्रतुः काटयाञ्चक्रथुः काटयाञ्चकार/चकर काटयाञ्चकृव काटयाम्बभूव/काटयामास काट्यासम् श्व. काटयिता काटयतासि काटयितास्मि भ. काटयिष्यति काटयिष्यसि काटयिष्यामि क्रि. अकाटयिष्यत् अकारयिष्यः अकाटयिष्यम् प. व. काटयते काटयसे काटये स. कारयेत काटयेथाः काटयेय काटयताम् काटयस्व काटयै ह्य. अकाटयत अकाटयथाः अकाटये अ. अचीकटत अचीकटथा: For Private & Personal Use Only धातुरत्नाकर द्वितीय भाग अकाटयाव अचीकटताम् अचीकटतम् अचीकटाव याताम् काटयेयाथाम् काटयेवहि काटयेताम् काटयावहै काट्यास्ताम् काट्यास्तम् काट्यास्व काट्यास्म काटयितारौ काटयितार: काटयितास्थः काटयितास्थ काटयितास्वः काटयितास्मः काटयिष्यतः काटयिष्यन्ति काटयिष्यथः काटयिष्यथ काटयिष्यावः काटयिष्यामः अकाटयिष्यताम् अकाटयिष्यन् अकाटयिष्यतम् अकाटयिष्यत अकाटयिष्याव अकाटयिष्याम आत्मनेपद काटयेते काटयेथे काटयावहे कम् अकाटयेथाम् अकाटयावहि अकाटयाम अचीकन् अचीकटत अचीकटाम अचीकम् अचीकटेथाम् काटयाञ्चक्रुः काटयाञ्चक्र काटयाञ्चकृम काट्यासुः काट्यास्त काटयन्ते काटयध्वे काटयामहे काटयेरन् काटयेध्वम् काटयेमहि काटयन्ताम् काटयध्वम् काटयाम है अकाटयन्त अकाटयध्वम् अकाटयामहि अचीकटन्त अचीकटध्वम् www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy