SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) अशीशटम् अशीशटाव शाटयाञ्चकार शाटयाञ्चक्रतुः शाटयाञ्चकर्थ शाटयाञ्चक्रथुः शाटयाञ्चकार/चकर शाटयाञ्चकृव शाटयाम्बभूव/शाटयामास आ. शाट्यात् शाट्यास्ताम् अशीशटाम शाटयाञ्चक्रुः शाटयाञ्चक्र शाटयाञ्चकृम शाट्यासुः शाट्याः शाध्यास्तम् शाट्यास्त अचीकटे अचीकटावहि अचीकटामहि प. काटयाञ्चक्रे काटयाञ्चक्राते काटयाञ्चक्रिरे काटयाञ्चकृषे काटयाञ्चक्राथे काटयाञ्चकृट्वे काटयाञ्चक्रे काटयाञ्चकृवहे काटयाञ्चकृमहे काटयाम्बभूव/काटयामास आ. काटयिषीष्ट . काटयिषीयास्ताम् काटयिषीरन् काटयिषीष्ठाः काटयिषीयास्थाम् काटयिषीदवम् काटयिषीध्वम् काटयिषीय काटयिषीवहि काटयिषीमहि श्व. काटयिता काटयितारौ काटयितारः काटयितासे काटयितासाथे काटयिताध्वे काटयिताहे काटयितास्वहे काटयितास्महे भ. काटयिष्यते काटयिष्येते काटयिष्यन्ते काटयिष्यसे काटयिष्येथे काटयिष्यध्वे काटयिष्ये काटयिष्यावहे काटयिष्यामहे क्रि. अकाटयिष्यत अकाटयिष्येताम् अकाटयिष्यन्त अकाटयिष्यथाः अकाटयिष्येथाम् अकाटयिष्यध्वम् अकाटयिष्ये अकाटयिष्यावहि अकाटयिष्यामहि १७५ शट (शट्) रुजाविशरणगत्यवसातनेषु। शाट्यासम् श्. शाटयिता शाटयितासि शाटयितास्मि भ. शाटयिष्यति शाटयिष्यसि शाटयिष्यामि क्रि. अशाटयिष्यत् अशाटयिष्यः अशाटयिष्यम् शाट्यास्म शाटयितारः शाटयितास्थ शाटयितास्मः शाटयिष्यन्ति शाटयिष्यथ शाटयिष्यामः अशाटयिष्यन् अशाटयिष्यत अशाटयिष्याम परस्मैपद व. शाटयति शाटयतः शाटयसि शाटयथः शाटयामि शाटयावः स. शाटयेत् शाटयेताम् शाटये: शाटयेतम् शाटयेयम् शाटयेव प. शाटयतु/शाटयतात् शाटयताम् शाटय/शाटयतात् शाटयतम् शाटयानि शाटयाव ह्य. अशाटयत् अशाटयताम् अशाटयः अशाटयतम् अशाटयम् अशाटयाव अ. अशीशटत् अशीशटताम् अशीशटः अशीशटतम् व. शाटयते शाटयसे शाटये स. शाटयेत शाटयेथाः शाटयेय . शाटयन्ति शाटयथ शाटयामः शाटयेयुः शाटयेत शाटयेम शाटयन्तु शाटयत शाट्यास्व शाटयितारौ शाटयितास्थ: शाटयितास्वः शाटयिष्यतः शाटयिष्यथ: शाटयिष्याव: अशाटयिष्यताम् अशाटयिष्यतम् अशाटयिष्याव आत्मनेपद शाटयेते शाटयेथे शाटयावहे शाटयेयाताम् शाटयेयाथाम् शाटयेवहि शाटयेताम् शाटयेथाम् शाटयावहै अशाटयेताम् अशाटयेथाम् अशाटयावहि अशीशटेताम् अशीशटेथाम् अशीशटावहि शाटयताम् शाटयस्व शाटयन्ते शाटयध्वे शाटयामहे शाटयेरन् शाटयेध्वम् शाटयेमहि शाटयन्ताम् शाटयध्वम् शाटयामहै अशाटयन्त अशाटयध्वम् अशाटयामहि अशीशटन्त अशीशटध्वम् अशीशटामहि शाटयै शाटयाम ह्य. अशाटयत अशाटयन् अशाटयत अशाटयाम अशीशटन् अशीशटत अशाटयथाः अशाटये अ. अशीशटत अशीशटथाः अशीशटे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy