SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ धातुरलाकर द्वितीय भाग अप केटयन्तु पण्यामह केट्यासुः शाटयाञ्चके शाटयाञ्चक्राते शाटयाञ्चक्रिरे ह्य. अवाटयत अवाटयेताम् अवाटयन्त शाटयाञ्चकृषे शाटयाञ्चक्राथे शाटयाञ्चकृढ्वे अ. अवीवटत अवीवटेताम् अवीवटन्त शाटयाशके शाटयाञ्चकृवहे शाटयाञ्चकृमहे | प. वाटयाञ्चके वाटयाञ्चक्राते ___वाटयाञ्चक्रिरे शाटयाम्बभूव/शाटयामास आ. वाटयिषीष्ट वाटयिषीयास्ताम् वाटयिषीरन् आ, शाटयिषीष्ट शाटयिषीयास्ताम् शाटयिषीरन् श्व. वाटयिता वाटयितारौ वाटयितारः शाटयिषीष्ठाः शाटयिषीयास्थाम् शाटयिषीदवम् | भ. वाटयिष्यते वाटयिष्येते वाटयिष्यन्ते शाटयिषीध्वम् क्रि. अवाटयिष्यत अवाटयिष्येताम् अवाटयिष्यन्त शाटयिषीय शाटयिषीवहि शाटयिषीमहि १७७ किट (किट) उत्रासे। २. शाटयिता शाटयितारौ शाटयितार: शाटयितासे शाटयितासाथे शाटयिताध्वे परस्मैपद शाटयिताहे शाटयितास्वहे शाटयितास्महे व. केटयति केटयतः केटयन्ति भ. शाटयिष्यते शाटयिष्येते शाटयिष्यन्ते | स. केटयेत् केटयेताम् केटयेयुः शाटयिष्यसे शाटयिष्येथे शाटयिष्यध्वे | प. केटयतु/केटयतात् केटयताम् शाटयिष्ये शाटयिष्यावहे शाटयिष्यामहे ह्य. अकेटयत् अकेटयताम् अकेटयन् क्रि. अशाटयिष्यत अशाटयिष्येताम् अशाटयिष्यन्त | अ. अचीकिटत् अचीकिटताम् अचीकिटन् अशाटयिष्यथा: अशाटयिष्येथाम् अशाटयिष्यध्वम् | प. केटयाञ्चकार केटयाञ्चक्रतुः केटयाञ्चक्रुः अशाटयिष्ये अशाटयिष्यावहि अशाटयिष्यामहि | आ. केट्यात् केट्यास्ताम् १७६ वट (वट) वेष्टने। श्व. केटयिता केटयितारौ केटयितार: भ. केटयिष्यति केटयिष्यत: .. केटयिष्यन्ति परस्मैपद क्रि. अकेटयिष्यत् अकेटयिष्यताम् अकेटयिष्यन् व. वाटयति वाटयतः वाटयन्ति आत्मनेपद स. वाटयेत् वाटयेताम् वाटयेयुः व. केटयते केटयेते केटयन्ते प. वाटयतु/वाटयतात् वाटयताम् वाटयन्तु स. केटयेत केटयेयाताम् केटयेरन् ह्य. अवाटयत् अवाटयताम् अवाटयन् प. केटयताम् केटयेताम् अ. अवीवटत् अवीवटताम् अवीवटन् केटयन्ताम् ह्य. अकेटयत अकेटयेताम् अकेटयन्त प. वाटयाञ्चकार वाटयाञ्चक्रतुः वाटयाञ्चक्रुः अ. अचीकिटत अचीकिटेताम अचीकिटन्त आ. वाट्यात् वाट्यास्ताम् वाट्यासुः प. केटयाञ्चक्रे केटयाञ्चक्राते केटयाञ्चक्रिरे श्व. वाटयिता वाटयितारौ वाटयितार: आ. केटयिषीष्ट केटयिषीयास्ताम् केटयिषीरन् भ. वाटयिष्यति वाटयिष्यतः वाटयिष्यन्ति श्व. केटयिता केटयितारौ केटयितार: क्रि. अवाटयिष्यत् अवाटयिष्यताम् अवाटयिष्यन् भ. केटयिष्यते केटयिष्येते केटयिष्यन्ते आत्मनेपद क्रि. अकेटयिष्यत अकेटयिष्येताम अकेटयिष्यन्त व. वाटयते वाटयेते वाटयन्ते स. वाटयेत वाटयेयाताम् वाटयेरन् प. वाटयताम् वाटयेताम् वाटयन्ताम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy