SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण ) आ. क्रुञ्च्यात् श्व क्रुञ्चयिता भ. क्रुञ्चयिष्यति क्रि. अक्रुञ्चयिष्यत् व. क्रुञ्चते स. क्रुञ्चयेत प. क्रुञ्चयताम् ह्य. अक्रुञ्चयत अ. अचुक्रुञ्चत प. क्रुञ्चयाञ्चक्रे आ. क्रुञ्चयिषीष्ट श्व. क्रुञ्चयिता भ. क्रुञ्चयिष्यते क्रि. अक्रुञ्चयिष्यत क्रुञ्च्यास्ताम् क्रुञ्चयितारौ क्रुञ्चयिष्यतः क्रुञ्च्यासुः क्रुञ्चयितार: क्रुञ्चयिष्यन्ति अक्रुञ्चयिष्यताम् अक्रुञ्चयिष्यन् आत्मनेपद क्रुञ्चते व. कुञ्च स. कुञ्चयेत प. कुञ्चयताम् ह्य. अकुञ्चयत अ. अचुकुञ्चत Jain Education International क्रुञ्चयन्ते क्रुञ्चयेयाताम् क्रुञ्चयेरन् क्रुञ्चयेताम् अक्रुञ्चयेताम् अचुक्रुञ्चेताम् क्रुञ्चयाञ्चका क्रुञ्चयितारौ क्रुञ्चयिष्येते १०२ कुञ्च (कुञ्च) गतौ । क्रुञ्चयिषीयास्ताम् क्रुञ्चयिषीरन् क्रुञ्चयितारः क्रुञ्चयिष्यन्ते अक्रुञ्चयिष्येताम् अक्रुञ्चयिष्यन्त परस्मैपद कुञ्चयतः व. कुञ्चयति स. कुञ्चयेत् कुञ्चयेताम् प. कुञ्चयतु/कुञ्चयतात् कुञ्चयताम् ह्य. अकुञ्चयत् अ. अचुकुञ्चत् प. कुञ्चयाञ्चकार आ. कुञ्च्यात् श्व कुञ्चयिता भ. कुञ्चयिष्यति क्रि. अकुञ्चयिष्यत् क्रुञ्चयन्ताम् अक्रुञ्चयन्त अकुञ्चयताम् अचुकुञ्चताम् कुञ्चयाञ्चक्रतुः कुञ्च्यास्ताम् कुञ्चयितारौ कुञ्चयिष्यतः अचुक्रुञ्चन्त क्रुञ्चयाञ्चक्रिरे कुञ्चयन्ति कुञ्चयेयुः कुञ्चयन्तु अकुञ्चयन् अचुकुञ्चन् कुञ्चयाञ्चक्रुः कुञ्च्यासुः कुञ्चयितार: कुञ्चयिष्यन्ति अकुञ्चयिष्यताम् अकुञ्चयिष्यन् आत्मनेपद कुञ्चये कुञ्चयन्ते कुञ्चयेयाताम् कुञ्चयेरन् कुञ्चयन्ताम् अकुञ्चयन्त अचुकुञ्चन्त कुञ्चताम् अकुञ्चयेताम् अचुकुञ्चेताम् प. कुञ्चयाञ्चक्रे आ. कुञ्चयिषीष्ट श्व कुञ्चयिता भ. कुञ्चयिष्यते क्रि. अकुञ्चयिष्यत १०३ लुञ्च (लुञ्च) अपनयने । परस्मैपद व. लुञ्चयति भ. कोचयिष्यति आ. लुञ्च्यात् श्व. लुञ्चयिता भ. लुञ्चयिष्यति क्रि. अलुञ्चयिष्यत् कुञ्चयाञ्चक्र कुञ्चयाञ्चक्रिरे कुञ्चयिषीयास्ताम् कुञ्चयिषीरन् कुञ्चयितारौ कुञ्चयितार: कुञ्चयिष्येते कुञ्चयिष्यन्ते अकुञ्चयिष्येताम् अकुञ्चयिष्यन्त व. लुञ्चय स. लुञ्च प. लुञ्चयताम् ह्य. अलुञ्चयत अ. अलुलुञ्चत प. लुञ्चयाञ्चक्रे आ. लुञ्चषष्ट श्व. लुञ्चयिता भ. लुञ्चयिष्यते क्रि. अलुञ्चयिष्यत स. लुञ्चयेत् लुञ्चताम् लुञ्चयेयुः प. लुञ्चयतु/लुञ्चयतात् लुञ्चयताम् लुञ्चयन्तु ह्य. अलुञ्चयत् अलुञ्चयताम् अलुञ्चयन् अ. अलुलुञ्चत् अलुलुञ्चताम् अलुलुञ्चन् प. लुञ्चयाञ्चकार लुञ्चयाञ्चक्रतुः लुञ्चयाञ्चक्रुः लुञ्च्यास्ताम् लुञ्च्यासुः लुञ्चयितारौ लुञ्चयितारः लुञ्चयिष्यतः लुञ्चयिष्यन्ति अलुञ्चयिष्यताम् अलुञ्चयिष्यन् आत्मनेपद लुञ्चयेते लुञ्चयेयाताम् लुञ्चयेताम् लुञ्चयन्ताम् अलुञ्चयन्त For Private & Personal Use Only लुञ्चयतः कोचयिष्यतः लुञ्चयन्ति कोचयिष्यन्ति लुञ्चन्ते लुञ्चयेरन् अलुञ्चताम् अलुलुञ्चन्त अलुलुञ्चेताम् लुञ्चयाञ्चक्राते लुञ्चयाञ्चक्रिरे लुञ्चयिषीयास्ताम् लुञ्चयिषीरन् लुञ्चयितारौ लुञ्चयितारः लुञ्चयिष्ये लुञ्चयिष्यन्ते अलुञ्चयिष्येताम् अलुञ्चयिष्यन्त 49 www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy