SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ 18 धातुरत्नाकर द्वितीय भाग शोचयिष्यामि शोचयिष्याव: शोचयिष्यामः क्रि. अशोचयिष्यत् अशोचयिष्यताम् अशोचयिष्यन् अशोचयिष्यः अशोचयिष्यतम् अशोचयिष्यत अशोचयिष्यम् अशोचयिष्याव अशोचयिष्याम आत्मनेपद व. शोचयते शोचयेते शोचयन्ते शोचयसे शोचयेथे शोचयध्वे शोचये शोचयावहे शोचयामहे शोचयेत शोचयेयाताम् शोचयेरन् शोचयेथाः शोचयेयाथाम् शोचयेध्वम् शोचयेय शोचयेवहि शोचयेमहि प. शोचयताम् शोचयेताम् शोचयन्ताम् शोचयस्व शोचयेथाम् शोचयध्वम् शोचयै शोचयावहै शोचयामहै ह्य. अशोचयत अशोचयेताम् अशोचयन्त अशोचयथाः अशोचयेथाम् अशोचयध्वम् अगोचये अशोचयावहि अशोचयामहि अ. अशूशुचत अशूशुचेताम् अशूशुचन्त अशूशुचथाः अशूशुचेथाम् अशूशुचध्वम् अशूशुचे अशूशुचावहि अशूशुचामहि प. शोचयाञ्चके शोचयाञ्चकाते शोचयाञ्चक्रिरे शोचयाञ्चकृषे शोचयाञ्चक्राथे शोचयाञ्चकृट्वे शोचयाञ्चक्रे शोचयाञ्चकृवहे शोचयाञ्चकृमहे शोचयाम्बभूव/शोचयामास आ. शोचयिषीष्ट शोचयिषीयास्ताम् शोचयिषीरन् शोचयिषोष्ठाः शोचयिषीयास्थाम् शोचयिषीढ्वम् शोचयिषीध्वम् शोचयिषीय शोचयिषीवहि शोचयिषीमहि श्व. शोचयिता शोचयितारौ शोचयितारः शोचयितासे शोचयितासाथे शोचयिताध्वे शोचयिताहे शोचयितास्वहे शोचयितास्महे भ. शोचयिष्यते शोचयिष्येते शोचयिष्यन्ते शोचयिष्यसे शोचयिष्येथे शोचयिष्यध्वे शोचयिष्ये शोचयिष्यावहे शोचयिष्यामहे क्रि. अशोचयिष्यत अशोचयिष्येताम् अशोचयिष्यन्त अशोचयिष्यथाः अशोचयिष्येथाम् अशोचयिष्यध्वम् अशोचयिष्ये अशोचयिष्यावहि अशोचयिष्यामहि १०० कुच (कुच्) शब्दे तारे। परस्मैपद व, कोचयति कोचयतः कोचयन्ति स. कोचयेत् कोचयेताम् कोचयेयुः प. कोचयतु/कोचयतात् कोचयताम् कोचयन्तु ह्य. अकोचयत् अकोचयताम् अकोचयन् अ. अचूकुचत् अचूकुचताम् अचूकुचन् प, कोचयाञ्चकार कोचयाञ्चक्रतुः कोचयाञ्चक्रुः आ. कोच्यात् कोच्यास्ताम् कोच्यासुः श्व. कोचयिता कोचयितारौ कोचयितारः क्रि. अकोचयिष्यत् अकोचयिष्यताम् अकोचयिष्यन् आत्मनेपद व. कोचयते कोचयेते कोचयन्ते स. कोचयेत कोचयेयाताम् कोचयेरन् प. कोचयताम् कोचयेताम् कोचयन्ताम् ह्य. अकोचयत अकोचयेताम् अकोचयन्त अ. अचूकुचत अचूकुचेताम् अचूकुचन्त प. कोचयाञ्चके कोचयाञ्चक्राते कोचयाञ्चक्रिरे आ. कोचयिषीष्ट कोचयिषीयास्ताम् कोचयिषीरन् श्व. कोचयिता कोचयितारौ कोचयितार: भ. कोचयिष्यते कोचयिष्येते कोचयिष्यन्ते क्रि, अकोचयिष्यत अकोचयिष्येताम अकोचयिष्यन्त १०१ क्रुञ्च (क्रुञ्छ) गतौ। परस्मैपद व. क्रुञ्चयति क्रुञ्चयतः स. क्रुञ्चयेत् क्रुञ्चयेताम् क्रुञ्चयेयुः प. क्रुञ्चयतु/क्रुञ्चयतात् क्रुञ्चयताम् क्रुञ्चयन्तु ह्य. अक्रुञ्चयत् अक्रुञ्चयताम् अक्रुञ्चयन् अ. अचुक्रुञ्चत् अचुक्रुञ्चताम् अचुक्रुञ्चन् प. क्रुञ्चयाञ्चकार क्रुञ्चयाञ्चक्रतुः क्रुञ्चयाञ्चक्रुः क्रुञ्चयन्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy