SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण ) भ. मङ्कयिष्यति क्रि. अमङ्कयिष्यत् व. ममयते स. मङ्घयेत प. मङ्घयताम् ह्य. अमङ्घयत अ. अममङ्घत प. मङ्ख्याञ्चक्रे आ. मङ्कयिषीष्ट श्र. मयिता भ. मङ्घयिष्यते क्रि. अमङ्घयिष्यत प. लङ्घयाञ्चकार आ. लङ्घयात् श्व. लङ्घयिता भ. लङ्घयिष्यति क्रि. अलङ्घयिष्यत् व. लङ्घयते स. लङ्घयेत प. लङ्घयताम् ह्य. अलङ्घयत अ. अललङ्घत प. लङ्घयाञ्चक्रे आ. लङ्घयिषीष्ट मङ्घयिष्यतः मङ्घयिष्यन्ति अमङ्घयिष्यताम् अमङ्घयिष्यन् आत्मनेपद मङ्घयेते मङ्घयन्ते मङ्घयेयाताम् मङ्घयेरन् मङ्घयेताम् मङ्घयन्ताम् अमङ्घयन्त अममङ्घन्त मङ्ख्याञ्चक्र मयाञ्चक्रिरे मङ्घयिषीयास्ताम् मङ्घयिषीरन् मङ्घयितार: मङ्घयिष्यन्ते अमङ्घयिष्येताम् अमङ्घयिष्यन्त व. लङ्घयति स. लङ्घयेत् प. लङ्घयतु/लङ्घयतात् लङ्घयताम् ह्य. अलङ्घयत् अ. अललङ्घत् Jain Education International अमङ्घयेताम् अममङ्खेताम् ९९ लघु (लङ्ग) शोषणे । परस्मैपद मङ्घयितारौ मङ्घयिष्येते लङ्घयन्ति लङ्घयेयुः लङ्घयन्तु अलङ्घयताम् अलङ्घयन् अललङ्घताम् अललङ्घन् लङ्घयाञ्चक्रतुः लङ्घयाञ्चक्रुः लङ्घयास्ताम् लङ्घन्यासुः लङ्घयितारौ लङ्घयितार: लङ्घयिष्यतः लङ्घयिष्यन्ति अलङ्घयिष्यताम् अलङ्घयिष्यन् आत्मनेपद लङ्घयतः लङ्घयेताम् लङ्घयेते लङ्घयन्ते लङ्घयेयाताम् लङ्घयेरन् लङ्घयेताम् लङ्घयन्ताम् अलङ्घयेताम् अलङ्घयन्त अललङ्घन्त अललङ्घ्रताम् लङ्घयाञ्चक्राते लङ्घयिषीयास्ताम् लङ्घयिषीरन् लङ्घयाञ्चक्रिरे श्व. लङ्घयिता भ. लङ्घयिष्यते क्रि. अलङ्घयिष्यत व. शोचयति शोचयसि शोचयामि स. शोचयेत् शोचयेः ह्य. अशोचयत् अशोचयः अशोचयम् शोचयेयम् प. शोचयतु / शोचयतात् शोचयताम् शोचय / शोचयतात् शोचयतम् शोचयानि शोचयाव अ. अशूशुचत् अशूशुचः अशूशुचम् प. शोचयाञ्चकार आ. शोच्यात् शोच्याः शोच्याम् ॥ अथ चान्ता विंशतिः ॥ १०० शुच (शुच्) शोके । परस्मैपद शोचयतः शोचयथ: शोचयावः श्व. शोचयिता लङ्घयितारौ लङ्घयितार: ङ्घ लङ्घयिष्यन्ते अलङ्घयिष्येताम् अलङ्घयिष्यन्त अशूशुचताम् अशूशुचन् अशूशुचतम् अशूशुचत अशूशुचाव शोचयाञ्चक्रतुः अशूशुचाम शोचयाञ्चक्रुः शोचयाञ्चकर्थ शोचयाञ्चक्रथुः शोचयाञ्चक शोचयाञ्चकार/चकर शोचयाञ्चकृव शोचयाञ्चकृम शोचयाम्बभूव / शोचयामास शोचयितासि शोचयितास्मि भ. शोचयिष्यति शोचयिष्यसि For Private & Personal Use Only शोचयेताम् शोचतम् शोचयेव अशोचयताम् अशोचयतम् अशोचयाव शोचयन्ति शोचयथ शोचयामः शोचयेयुः शोचयेत शोचयेम शोचयन्तु शोचयत शोचयाम अशोचयन् अशोचयत अशोचयाम शोचयितास्थः शोचयितास्वः शोचयिष्यतः शोचयिष्यथः 47 शोच्यास्ताम् शोच्यासुः शोच्यास्तम् शोच्यास्त शोच्यास्व शोच्यास्म शोचयितारौ शोचयितार: शोचयितास्थ शोचयितास्मः शोचयिष्यन्ति शोचयिष्यथ www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy