________________
दङ्घयेते
अशियन्
दवयेवहि
दयै
दवयामहै
धातुरत्नाकर द्वितीय भाग आत्मनेपद
९७ शिघु (शिङ्क) आघ्राणे। व. दङ्घयते दङ्घयन्ते
परस्मैपद दङ्घयसे दङ्घयेथे दङ्घयध्वे
व. शिङ्कयति शिङ्घयतः शिङ्कयन्ति दवये दङ्घयावहे दङ्घयामहे
स. शिङ्घयेत् शिङ्घयेताम् शिवयेयुः स. दङ्घयेत दवयेयाताम् दवयेरन्
प. शिवयतु/शिक्यतात् शिवयताम् ।
शिङ्घयन्तु दङ्घयेथाः दक्येयाथाम् दङ्घयेध्वम्
ह्य. अशिङ्घयत् अशिङ्घयताम् दयेय
दवयेमहि अ. अशिशिङ्घत् अशिशिङ्घताम् अशिशिङ्घन् प. दङ्घयताम् दक्येताम् दङ्घयन्ताम् प. शिक्याञ्चकार शियाञ्चक्रतुः शियाञ्चक्रुः दङ्घयस्व दङ्घयेथाम् दवयध्वम् आ. शिवयात् शिवयास्ताम् शिवयासुः दङ्घयावहै
श्व, शिवयिता शिवयितारौ शियितारः ह्य. अदङ्घयत अदङ्घयेताम् __ अदङ्घयन्त भ. शिवयिष्यति शिवयिष्यतः शिवयिष्यन्ति
अदङ्घयथाः अदङ्घयेथाम् अदवयध्वम् क्रि. अशिवयिष्यत् अशियिष्यताम् अशिवयिष्यन् अदङ्घये अदक्यावहि अदङ्घयामहि
आत्मनेपद अ. अददङ्घत अददचेताम् अददवन्त व. शिक्यते शिवयेते शिङ्घयन्ते
अददङ्घथाः अददङ्ग्रेथाम् अददङ्घध्वम् स. शिङ्घयेत शिङ्खयेयाताम् शिवयेरन्
अददचे अददङ्घावहि अददवामहि प. शिङ्घयताम् शिवयेताम् शिङ्घयन्ताम् प. दक्याञ्चक्रे दवयाञ्चक्राते दङ्घयाञ्चक्रिरे ह्य. अशिङ्घयत अशिङ्घयेताम् अशिवयन्त
दङ्घयाञ्चकृषे दवयाञ्चक्राथे दक्याञ्चकृढ्वे अ. अशिशिङ्घत अशिशिङ्केताम् अशिशिवन्त दङ्घयाञ्चक्रे दवयाञ्चकृवहे दवयाञ्चकृमहे प, शिवयाञ्चक्रे शिवयाञ्चक्राते शिङ्घयाञ्चक्रिरे दक्याम्बभूव/दश्यामास
आ. शिवयिषीष्ट शिवयिषीयास्ताम् शिवयिषीरन् आ. दवयिषीष्ट दयिषीयास्ताम् दयिषीरन्
श्व. शियिता शिवयितारौ शिवयितार: दयिषीष्ठाः दयिषीयास्थाम् दयिषीढ्वम्
भ. शियिष्यते शियिष्येते शिवयिष्यन्ते दवयिषीध्वम्
क्रि. अशिवयिष्यत अशिवयिष्येताम् अशिवयिष्यन्त दयिषीय दयिषीवहि दवयिषीमहि
९८ मघु (मङ्ग) मण्डने। इति केचित्। श्र. दवयिता दवयितारौ दवयितारः
परस्मैपद दवयितासे दवयितासाथे दवयिताध्वे
व. मङ्घयति मङ्घयतः मङ्घयन्ति दवयिताहे दवयितास्वहे दवयितास्महे
स. मङ्घयेत् मङ्घयेताम् मङ्घयेयुः भ. दवयिष्यते दयिष्येते दयिष्यन्ते
प. मङ्घयतु/मङ्घयतात् मङ्घयताम् मङ्घयन्तु दयिष्यध्वे
ह्य. अमङ्घयत् अमङ्घयताम् अमङ्घयन् दवयिष्ये दवयिष्यावहे दवयिष्यामहे
अ. अममवत् अममङ्घताम् अममङ्घन् क्रि, अदवयिष्यत अदवयिष्येताम् अदवयिष्यन्त प. मङ्ख्याञ्चकार मङ्घयाञ्चक्रतुः मङ्घयाञ्चक्रुः
अदयिष्यथाः अदङ्घयिष्येथाम् अदयिष्यध्वम् | आ. मक्यात् मक्यास्ताम् मक्यासुः अदयिष्ये अदवयिष्यावहि अदयिष्यामहि | श्व. मङ्घयिता
मचयितारौ
मयितारः
दयिष्यसे
दयिष्येथे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org