SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ 228 स. शाषयेत् शाषयेः शाषयेयम् शाषयामि ह्य. अशाषयत् अशाषयः अशाषयम् अ. अशीशषत् अशीशषः अशीशषम् प. प. शाषयतु / शाषयतात् शाषयताम् शाषय / शाषयतात् शाषयतम् शाषयाणि शाषयाव अ. शाष्यात् शाष्याः शाष्यासम् श्व. शाषयिता व. स. शापयितासि शाषयितास्मि भ. शाषयिष्यति शाषयाव: शाषयेताम् शाषतम् शाषयेव शाषयाञ्चकार शाषयाञ्चक्रतुः शाषयाञ्चक्रुः शाषयाञ्चकर्थ शाषयाञ्चक्रथुः शाषयाञ्चक्र शाषयाञ्चकार/चकर शाषयाञ्चकृव शाषयाञ्चकुम शापयाम्बभूव / शाषयामास शाषयते शाषयसे शाषये शाषयेत शाषयन्तु शाषयत शाषयाम अशाषयताम् अशाषयन् अशाषयतम् अशाषयत अशाषयाव अशाषयाम अशीशषताम् अशीशषन् अशीशषत अशीशषाम Jain Education International अशीशषतम् अशीशषाव शाष्यास्ताम् शाष्यास्तम् शाष्यास्व शाष्यास्म शाषयितारौ शाषयितार: शाषयितास्थः शाषयितास्थ शाषयितास्वः शाषयितास्मः शाषयिष्यतः शाषयिष्यन्ति शाषयिष्यसि शाषयिष्यथः शाषयिष्यथ शाषयिष्यामि क्रि. अशाषयिष्यत् शाषयिष्यावः शाषयिष्यामः अशाषयिष्यताम् अशाषयिष्यन् अशाषयिष्यतम् अशाषयिष्यत अशाषयिष्यः अशाषयिष्यम् अशाषयिष्याव अशाषयिष्याम आत्मनेपद शाषयेते शाषयेथे शाषयावहे शाषयेयाताम् शाषयामः शाषयेयुः शाषयेत शाषयेम शाष्यासुः शाष्यास्त शाषयन्ते शाषयध्वे शाषयामहे शाषयेरन् प. ह्य. अ. प. आ. श्व. भ. क्रि. व. स. प. शाषयेथाः शाषयेय शाषयताम् शाषयस्व शायै अशाषयत अशाषयथाः अशाषये अशीशषत अशीशषथा: अशीशषे शाषयाञ्चक्रे शाषयाञ्चकृषे शाषयाञ्चक्रे शाषयेयाथाम् शाषयेवहि शाम् शाषयेथाम् शाषया व है धातुरत्नाकर द्वितीय भाग शाषयेध्वम् शाषयेमहि शाषयन्ताम् शाषयध्वम् शाषयाम है अशाषयन्त अशाषयध्वम् अशाषयामहि अशीशषन्त शाषयाम्बभूव / शाषयामास शाषयिषीष्ट शाषयिषीष्ठाः For Private & Personal Use Only शाम् अशाषयेथाम् अशाषयावहि अशीशषेताम् अशीशषेथाम् अशीशषध्वम् अशीशषावहि अशीशषामहि शाषयाञ्चक्राते शाषयाञ्चक्रिरे शाषयाञ्चक्राथे शाषयाञ्चकृदवे शाषयाञ्चकृवहे शाषयाञ्चकृमहे शाषयिषीयास्ताम् शाषयिषीरन् शाषयिषीयास्थाम् शाषयिषीढ्वम् शाषयिषीध्वम् शाषयिषीय शाषयिषीवहि शाषयिषीमहि शाषयितारौ शाषयितार: शाषयिता शाषयितासे शाषयितासाथे शाषयिताध्वे शाषयितास्वहे शाषयितास्महे शाषयिष्यन्ते शाषयिताहे शाषयिष्यते शाषयिष्येते शाषयिष्यसे शाषयिष्येथे शाषयिष्यध्वे शाषयिष्ये शाषयिष्यावहे शाषयिष्यामहे अशाषयिष्यत अशाषयिष्येताम् अशाषयिष्यन्त अशाषयिष्यथाः अशाषयिष्येथाम् अशाषयिष्यध्वम् अशाषयिष्ये अशाषयिष्यावहि अशाषयिष्यामहि ५१९ चष (चष्) हिंसायाम् । परस्मैपद चाषयति चाषयतः चाषयेत् चाषयेताम् चाषयतु / चाषयतात् चाषयताम् चाषयन्ति चाषयेयुः चाषयन्तु www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy