SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 229 व. ह्य. अचाषयत् अचाषयताम् अचाषयन् अ. अचीचषत् अचीचषताम् अचीचषन् चाषयाञ्चकार चाषयाञ्चक्रतुः चाषयाञ्चक्रुः आ. चाष्यात चाष्यास्ताम् चाष्यासुः श्व. चाषयिता चाषयितारौ चाषयितार: भ. चाषयिष्यति चापयिष्यतः चाषयिष्यन्ति क्रि. अचाषयिष्यत् अचापयिष्यताम् अचाषयिष्यन् आत्मनेपद चाषयते चाषयेते चाषयन्ते चाषयेत चाषयेयाताम् चाषयेरन् चाषयताम् चाषयेताम चाषयन्ताम् अचाषयत अचाषयेताम् अचाषयन्त अचीचषत अचीचताम् अचीचषन्त चाषयाञ्चक्रे चाषयाञ्चक्राते चाषयाञ्चक्रिरे चाषयिषीष्ट चाषयिषीयास्ताम् चाषयिषीरन् चापयिता चाषयितारौ चापयितारः चाषयिष्यते चाषयिष्येते चाषयिष्यन्ते अचाषयिष्यत अचाषयिष्येताम अचाषयिष्यन्त ५२० वृष (वृष्) संघाते च। परस्मैपद व. वर्षयति वर्षयतः वर्षयन्ति स. वर्षयेत् वर्षयेताम् वर्षयेयुः प. वर्षयतु/वर्षयतात् वर्षयताम् वर्षयन्तु ह्य. अवर्षयत् अवर्षयताम् अवर्षयन् अ. अवीवृषत् अवीवृषताम् अवीवृषन् वर्षयाञ्चकार वर्षयाञ्चक्रतुः वर्षयाञ्चक्रुः आ. वर्ध्यात् वास्ताम् वासुः श्व. वर्षयिता वर्षयितारौ वर्षयितारः भ. वर्षयिष्यति वर्षयिष्यतः वर्षयिष्यन्ति क्रि. अवर्षयिष्यत् अवर्षयिष्यताम् अवर्षयिष्यन् आत्मनेपद व. वर्षयते वर्षयेते वर्षयन्ते वर्पयेत वर्षयेयाताम् वर्षयेरन् प. वर्षयताम् वर्षयेताम् वर्षयन्ताम् ह्य. अवर्षयत अवर्षयेताम् अवर्षयन्त अ. अवीवृषत अवीवृषेताम् अवीवृषन्त वर्षयाञ्चके वर्षयाञ्चक्राते वर्षयाञ्चक्रिरे आ. वर्षयिषीष्ट वर्षयिषीयास्ताम् वर्षयिषीरन् वर्षयिता वर्षयितारौ वर्षयितारः वर्षयिष्यते वर्षयिष्येते वर्षयिष्यन्ते | क्रि. अवर्षयिष्यत अवर्षयिष्येताम् अवर्षयिष्यन्त ५२१ भष (भए) भर्त्सने। परस्मैपद व. भाषयति भाषयतः भाषयन्ति स. भाषयेत् भाषयेताम् भाषयेयुः भाषयतु/भाषयतात् भाषयताम् भाषयन्तु अभाषयत् अभाषयताम् अभाषयन् अबीभषत् अबीभषताम् अबीभषन् भाषयाञ्चकार भाषयाञ्चक्रतुः भाषयाञ्चक्रुः आ. भाष्यात् भाष्यास्ताम् भाष्यासुः श्व. भाषयिता भाषयितारौ भाषयितार: भ. भाषयिष्यति भाषयिष्यतः भाषयिष्यन्ति क्रि. अभाषयिष्यत् अभाषयिष्यताम् अभाषयिष्यन् आत्मनेपद भाषयते भाषयेते भाषयन्ते भाषयेत भाषयेयाताम् भाषयेरन् भाषयताम् भाषयेताम् भाषयन्ताम् अभाषयत अभाषयेताम अभाषयन्त अबीभषत अबीभषेताम् अबीभषन्त भाषयाञ्चके भाषयाञ्चक्राते भाषयाञ्चक्रिरे भाषयिषीष्ट भाषयिषीयास्ताम् भाषयिषीरन् भाषयिता भाषयितारौ भाषयितार: भाषयिष्यते भाषयिष्येते भाषयिष्यन्ते | क्रि. अभाषयिष्यत अभाषयिष्येताम् अभाषयिष्यन्त ५२२ जिषू (जिष्) सेचने। परस्मैपद व. जेषयति जेषयतः जेषयन्ति स. जेषयेत् जेषयेताम् व. जेषयेयु: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy