SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ 230 प. ह्य. अ. प. आ. जेष्यात् व. जेषयिता भ. जेषयिष्यति क्रि. अजेषयिष्यत् वर्म व. स. प. ह्य. अ. प. आ. व. जेषयतु / जेषयतात् जेषयताम् अजेयत् अजेषयताम् अजीजिषत् अजीजिषताम् जेषयाञ्चकार जेषयाञ्चक्रतुः जेष्यास्ताम् जेषयितारौ जेषयिष्यतः भ. क्रि. जेषयते जेषयेत जेषयताम् अजेषयत अजीजिषत जेषयाञ्चक्रे जेषयिषीष्ट जेषयिता जेषयिष्यते व. व. वेषयति स. वेषयेत् प. वेषयतु / वेषयतात् ह्य. अवेषयत् अ. अवीविषत् प. वेषयाञ्चकार आ. वेष्यात् श्व. वेषयिता अजेषयिष्यत अजेषयिष्येताम् भ. वेषयिष्यति क्रि. अवेषयिष्यत् वेषयते जेषयन्तु वेषयेत अजेषयन् वेषयताम् अजीजिषन् अवेषयत जेषयाञ्चक्रुः अवीविषत जेष्यासुः प. वेषयाञ्चक्रे जेषयितार: आ. वेषयिषीष्ट जेषयिष्यन्ति श्व. वेषयिता अजेषयिष्यताम् अजेषयिष्यन् भ. वेषयिष्यते आत्मनेपद क्रि. अवेषयिष्यत जेषयेते जेषयन्ते जेषयेयाताम् जेषयेरन् जेषाम् जेषयन्ताम् जेष अजेषयन्त अजीजिषन्त जेषयाञ्चक्रिरे जेषयिषीयास्ताम् जेषयिषीरन् जेषयितारौ जेषयितारः जेषयिष्येते जेषयिष्यन्ते अजेषयिष्यन्त ५२३ विषू (विष) सेचने । परस्मैपद अजीजिषेताम् जेषयाञ्चक्राते Jain Education International वेषयतः वेषयेताम् वेषयताम् अवेषयताम् अवीविषताम् वेषयाञ्चक्रतुः वेष्यास्ताम् वेषयितारौ वेषयिष्यतः अवेषयिष्यताम् आत्मनेपद वेषयेते वेषयन्ति वेषयेयुः वेषयन्तु स. प. ह्य. अ. वेषयन्ते व. मेषयति स. मेषयेत् प. ह्य. अमेयत् अ. अमीमिषत् प. मेषयाञ्चकार आ. मेष्यात् श्व. मेषयिता भ. मेषयिष्यति क्रि. अमेषयिष्यत् मेषयते मेषयेत व. स. अन् प. मेषयताम् अवीविषन् ह्य. अमेषयत वेषयाञ्चक्रुः अ. अमीमिषत वेष्यासुः प. मेषयाञ्चक्रे वेषयितार: आ. मेषयिषीष्ट व. मेषयिता वेषयिष्यन्ति अवेषयिष्यन् भ. मेषयिष्यते क्रि. अमेषयिष्यत धातुरत्नाकर द्वितीय भाग वेषयेयाताम् वेषयेरन् वेषयेताम् वेषयन्ताम् अवेषयेताम् अवेषयन्त अवीविषेताम् अवीविषन्त वेषयाञ्चक्राते वेषयाञ्चक्रिरे अवेषयिष्येताम् ५२४ मिषू (मिष्) सेचने । मेषयतः मेषयेताम् मेषयतु/षयतात् मेषयताम् अमेषयताम् For Private & Personal Use Only वेषयिषीयास्ताम् वेषयिषीरन् वेषयितार: वेषयिष्यन्ते अवेषयिष्यन्त वेषयितारौ वेषयिष्येते परस्मैपद अमीमिषताम् मेषयाञ्चक्रतुः मेष्यास्ताम् मेषयितारौ मेषयिष्यतः अमेषयिष्यताम् आत्मनेपद मेषयेते मेषयन्ते मेषयेरन् मेषयन्ताम् अमेषयन्त म् अमीमिषेताम् अमीमिषन्त मेषयाञ्चक्राते मेषयाञ्चक्रिरे मेषयिषीयास्ताम् मेषयिषीरन् मेषयितार: मेषयिष्यन्ते अमेषयिष्यन्त मेषयेयाताम् मेषयेताम् मेषयन्ति मेषयेयुः मेषयन्तु अमेषयन् अमीमिषन् मेषयाञ्चक्रुः मेष्यासुः मेषयितार: मेषयिष्यन्ति अमेषयिष्यन् मेषयितारौ मेषयिष्येते अमेषयिष्येताम् www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy