SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 227 रेष्यासुः यूषयाञ्चके व. रेषयरन् प. रेषयाञ्चकार रेषयाञ्चक्रतुः रेषयाञ्चक्रुः आ. रेष्यात् रेष्यास्ताम् श्व. रेषयिता रेषयितारौ रेषयितारः भ. रेषयिष्यति रेषयिष्यतः रेषयिष्यन्ति क्रि. अरेषयिष्यत् अरेषयिष्यताम् अरेषयिष्यन् आत्मनेपद रेषयते रेषयेते रेषयन्ते रेषयेत रेषयेयाताम् रेषयताम् रेषयन्ताम् अरेषयत अरेषयेताम् अरेषयन्त अरीरिषत अरीरिष्ताम् अरीरिषन्त रेषयाञ्चक्रे रेषयाञ्चक्राते रेषयाञ्चक्रिरे आ. रेषयिषीष्ट रेषयिषीयास्ताम् रेषयिषीरन् रेषयिता रेषयितारौ रेषयितार: भ. रेषयिष्यते रेषयिष्येते रेषयिष्यन्ते क्रि. अरेषयिष्यत अरेषयिष्येताम अरेषयिष्यन्त ५१६ यूष (यूए) हिंसायाम्। रेषयेताम् अयूयुषत अयूयुषेताम् अयूयुषन्त यूषयाञ्चक्राते यूषयाञ्चक्रिरे आ. यूषयिषीष्ट यूषयिषीयास्ताम् यूषयिषीरन् श्व. यूषयिता यूषयितारौ यूषयितारः भ. यूषयिष्यते यूषयिष्येते यूषयिष्यन्ते अयूषयिष्यत अयूषयिष्येताम् अयूषयिष्यन्त ५१७ जूष (जूष्) हिंसायाम्। परस्मैपद व. जूषयति जूषयतः जूषयन्ति स. जूषयेत् जूषयेताम् जूषयेयुः जूषयतु/जूषयतात् जूषयताम् जूषयन्तु अजूषयत् अजूषयताम् अजूषयन् अजूजुषत् अजूजुषताम् अजूजुषन् जूषयाञ्चकार जूषयाञ्चक्रतुः जूषयाञ्चक्रुः आ. जूष्यात् जूष्यास्ताम् जूष्यासुः श्व. जूषयिता जूषयितारौ जूषयितारः भ. जूषयिष्यति जूषयिष्यतः जूषयिष्यन्ति क्रि. अजूषयिष्यत् अजूषयिष्यताम् अजूषयिष्यन् आत्मनेपद | व. जूषयते जूषयन्ते स. जूषयेत जूषयेयाताम् जूषयेरन् प. जूषयताम् जूषयेताम् जूषयन्ताम् अजूषयत अजूषयेताम् अजूषयन्त अजूजुषत अजूजुषेताम् अजूजुषन्त जूषयाञ्चक्रे जूषयाञ्चक्राते जूषयाञ्चक्रिरे जूषयिषीष्ट जूषयिषीयास्ताम् जूषयिषीरन् जूषयितारः भ. जूषयिष्यते जूषयिष्येते जूषयिष्यन्ते क्रि. अजूषयिष्यत अजूषयिष्येताम् अजूषयिष्यन्त ५१८ शष (शष्) हिंसायाम्। जूषयेते परस्मैपद व. यूषयति यूषयतः स. यूषयेत् यूषयेताम् यूषयतु/यूषयतात् यूषयताम् अयूषयत् अयूषयताम् अ. अयूयुषत् अयूयुषताम् प. यूषयाञ्चकार यूषयाञ्चक्रतुः आ. यूष्यात् यूष्यास्ताम् श्व. यूषयिता यूषयितारौ भ. यूषयिष्यति यूषयिष्यतः क्रि. अयूषयिष्यत् अयूषयिष्यताम् आत्मनेपद यूषयेते यूषयेयाताम् यूषयताम् यूषयेताम् अयूषयत अयूषयेताम् यूषयन्ति यूषयेयुः यूषयन्तु अयूषयन् अयूयुषन् यूषयाञ्चक्रुः यूष्यासुः यूषयितारः यूषयिष्यन्ति अयूषयिष्यन् जूषयिता जूषयितारौ यूषयन्ते यूषयते यूषयेत परस्मैपद यूषयेरन् यूषयन्ताम् अयूषयन्त शाषयतः शाषयन्ति व, शाषयति शाषयसि शाषयथः शाषयथ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy