SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर द्वितीय भाग प. जुङ्गयाञ्चक्रे जुङ्गयाञ्चक्राते जुङ्गयाञ्चक्रिरे आ. जुङ्गयिषीष्ट जुङ्गयिषीयास्ताम् जुङ्गयिषीरन् श्व. जुङ्गयिता जुङ्गयितारौ जुङ्गयितारः भ. जुङ्गयिष्यते जुङ्गयिष्येते जुङ्गयिष्यन्ते क्रि. अजुङ्गयिष्यत अजुङ्गयिष्येताम् अजुङ्गयिष्यन्त ९४ वुगु (वुङ्ग) वर्जने। परस्मैपद व. वुङ्गयति वुङ्गयतः वुङ्गयन्ति स. वुङ्गयेत् वुङ्गयेताम् वुङ्गयेयुः प. वुङ्गयतु/वुङ्गयतात् वुङ्गयताम् वुङ्गयन्तु ह्य. अवुङ्गयत् अवुङ्गयताम् अवुङ्गयन् अ. अवुवुङ्गत् अवुवुङ्गताम् अवुवुङ्गन् प. वुङ्गयाञ्चकार वुङ्गयाञ्चक्रतुः वुङ्गयाञ्चक्रुः आ. वुझ्यात् वुझ्यास्ताम् वुङ्गयासुः श्व. वुङ्गयिता वुङ्गयितार: भ. वुङ्गयिष्यति वुङ्गयिष्यतः वुङ्गयिष्यन्ति क्रि. अवुङ्गयिष्यत् अवुङ्गयिष्यताम् अवुङ्गयिष्यन् आत्मनेपद व. वुङ्गयते वुङ्गयेते स. वुङ्गयेत वुङ्गयेयाताम् वुङ्गयेरन् प. वुङ्गयताम् वुङ्गयेताम् वुङ्गयन्ताम् ह्य. अवुङ्गयत अवुङ्गयेताम् अवुङ्गयन्त अ. अवुवुङ्गत अवुवुङ्गेताम् अवुवुङ्गन्त प. वुङ्गयाञ्चक्रे वुङ्गयाञ्चक्राते वुङ्गयाञ्चक्रिरे आ. वुङ्गयिषीष्ट वुङ्गयिषीयास्ताम् वुङ्गयिषीरन् श्व. वुङ्गयिता वुङ्गयितारौ वुङ्गयितारः भ. वुङ्गयिष्यते वुङ्गयिष्येते वुङ्गयिष्यन्ते क्रि. अवुङ्गयिष्यत अवुङ्गयिष्येताम् अवुङ्गयिष्यन्त ॥ घान्ताश्चत्वारः॥ वुङ्गयितारौ ९५ गग्य (गग्घ्) हसने। परस्मैपद व. गग्घयति गग्घयतः गग्घयन्ति गग्घयसि गग्घयथः गग्घयथ गग्घयामि गग्घयावः गग्घयाम: स. गग्घयेत् गग्घयेताम् गग्घयेयुः गग्घये: गग्घयेतम् गग्घयेत गग्घयेयम् गग्घयेव गग्घयेम प. गग्घयतु/गग्घयतात् गग्घयताम् गग्धयन्तु गग्घय/गग्घयतात् गग्घयतम् गग्घयत गग्घयानि गग्घयाव गग्घयाम ह्य. अगग्घयत् अगग्घयताम् अगग्घयन् अगग्घयः अगग्घयतम् अगग्घयत अगग्घयम् अगग्घयाव अगग्घयाम अ. अजगग्घत् अजगग्घताम् अजगग्घन् अजगग्घः अजगग्घतम अजगग्घत अजगग्घम् अजगग्घाव अजगग्घाम प. गग्घयाञ्चकार गग्घयाञ्चक्रतुः गग्घयाञ्चक्रुः गग्घयाञ्चकर्थ गग्घयाञ्चक्रथुः गग्घयाञ्चक्र गग्घयाञ्चकार/चकर गग्घयाञ्चकृव गग्घयाञ्चकृम गग्घयाम्बभूव/गग्घयामास आ. गग्घ्यात् गरध्यास्ताम् गग्ध्यासुः गरध्याः गग्ध्यास्तम् गग्घ्यास्त गग्ध्यासम् गग्घ्यास्व गग्ध्यास्म श्व. गग्घयिता गग्घयितारौ गग्घयितारः गग्घयितासि गग्घयितास्थः गग्घयितास्थ गग्घयितास्मि गग्घयितास्वः गग्घयितास्मः भ. गग्धयिष्यति गग्घयिष्यतः गग्धयिष्यन्ति गग्घयिष्यसि गग्घयिष्यथ: गग्घयिष्यथ गग्धयिष्यामि गग्घयिष्याव: गग्धयिष्यामः क्रि. अगग्घयिष्यत् अगग्घयिष्यताम् अगग्घयिष्यन् अगग्धयिष्यः अगग्घयिष्यतम् अगग्घयिष्यत अगग्घयिष्यम् अगग्घयिष्याव अगग्घयिष्याम वुङ्गयन्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy