SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) ९१ त्वगु (त्वङ्ग) कम्पने च। चकाराद्गतौ। युङ्गयेते परस्मैपद व. त्वङ्गयति त्वङ्गयतः त्वङ्गयन्ति स. त्वषयेत् त्वङ्गयेताम् त्वङ्गयेयुः प. त्वङ्गयतु/त्वङ्गयतात् त्वङ्गयताम् त्वङ्गयन्तु ह्य. अत्वङ्गयत् अत्यङ्गयताम् अत्वङ्गयन् अ. अतत्वङ्गत् अतत्वङ्गताम् अतत्वङ्गन् प. त्वङ्गयाञ्चकार त्वङ्गयाञ्चक्रतुः त्वङ्गयाञ्चक्रुः आ. त्वङ्गयात् त्वङ्गयास्ताम् त्वङ्गयासुः श्व. त्वङ्गयिता त्वङ्गयितारौ त्वयितार: भ. त्वङ्गयिष्यति त्वङ्गयिष्यतः क्रि. अत्वङ्गयिष्यत् अत्वङ्गयिष्यताम् अत्वङ्गयिष्यन् आत्मनेपद व. त्वङ्गयते त्वङ्गयेते त्वङ्गयन्ते स. त्वङ्गयेत त्वङ्गयेयाताम् त्वङ्गयेरन् प. त्वङ्गयताम् त्वङ्गयेताम् त्वङ्गयन्ताम् ह्य. अत्वङ्गयत अत्वङ्गयेताम् अत्वङ्गयन्त अ. अतत्वङ्गत अतत्वङ्गेताम् अतत्वङ्गन्त प. त्वङ्गयाञ्चक्रे त्वङ्गयाञ्चक्राते त्वङ्गयाञ्चक्रिरे आ. त्वषयिषीष्ट त्वङ्गयिषीयास्ताम् त्वङ्गयिषीरन् श्व. त्वङ्गयिता त्वङ्गयितारौ त्वङ्गयितार: भ. त्वङ्गयिष्यते त्वषयिष्येते त्वङ्गयिष्यन्ते क्रि. अत्वयिष्यत अत्वङ्गयिष्येताम् अत्वङ्गयिष्यन्त ९२ युगु (युङ्ग) वर्जने। श्व. युङ्गयिता युङ्गयितारौ युङ्गयितारः भ. युङ्गयिष्यति युङ्गयिष्यतः युङ्गयिष्यन्ति क्रि, अयुङ्गयिष्यत् अयुङ्गयिष्यताम् अयुङ्गयिष्यन् आत्मनेपद व. युङ्गयते युङ्गयन्ते स. युङ्गयेत युगयेयाताम् युङ्गयेरन् प. युङ्गयताम् युनयेताम् युङ्गयन्ताम् ह्य. अयुङ्गयत अयुङ्गयेताम् अयुङ्गयन्त अ. अयुयुङ्गत अयुयुङ्गेताम् अयुयुङ्गन्त प. युङ्गयाञ्चके युङ्गयाञ्चक्राते युङ्गयाञ्चक्रिरे आ. युङ्गयिषीष्ट युङ्गयिषीयास्ताम् युङ्गयिषीरन् श्व. युङ्गयिता युङ्गयितारौ युङ्गयितार: भ. युङ्गयिष्यते युङ्गयिष्येते युङ्गयिष्यन्ते क्रि. अयुङ्गयिष्यत अयुङ्गयिष्येताम् अयुङ्गयिष्यन्त . ९३ जुगु (जुङ्ग) वर्जने। परस्मैपद व. जुङ्गयति जुङ्गयतः जुङ्गयन्ति स. जुङ्गयेत् जुङ्गयेताम् जुङ्गयेयुः प. जुङ्गयतु/जुङ्गयतात् जुङ्गयताम् जुङ्गयन्तु ह्य. अजुङ्गयत् अजुङ्गयताम् अजुङ्गयन् अ. अजुजुङ्गत् अजुजुङ्गताम् अजुजुङ्गन् प. जुङ्गयाञ्चकार जुङ्गयाञ्चक्रतुः जुङ्गयाञ्चक्रुः आ. जुङ्गयात् जुङ्गयास्ताम् जुङ्गयासुः श्व. जुङ्गयिता जुङ्गयितारौ जुङ्गयितारः भ. जुङ्गयिष्यति जुङ्गयिष्यतः. जुङ्गयिष्यन्ति क्रि. अजुङ्गयिष्यत् अजुङ्गयिष्यताम् अजुङ्गयिष्यन् आत्मनेपद व. जुङ्गयते जुङ्गयेते जुङ्गयन्ते स. जुङ्गयेत जुङ्गयेयाताम् जुङ्गयेरन् प. जुङ्गयताम् जुङ्गयेताम् जुङ्गयन्ताम् ह्य. अजुङ्गयत अजुङ्गयेताम् . अजुङ्गयन्त अ. अजुजुङ्गत अजुजुङ्गेताम् अजुजुङ्गन्त परस्मैपद व. युङ्गयति युङ्गयतः स. युङ्गयेत् युङ्गयेताम् युङ्गयतु/युङ्गयतात् युङ्गयताम् ह्य. अयुङ्गयत् अयुङ्गयताम् अ. अयुयुङ्गत् अयुयुङ्गताम् प. युङ्गयाञ्चकार युङ्गयाञ्चक्रतुः आ. युङ्ग्यात् युङ्गयास्ताम् युङ्गयन्ति युगयेयुः युङ्गयन्तु अयुङ्गयन् अयुयुङ्गन् युङ्गयाञ्चक्रुः युङ्गयासुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy