SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ 42 ह्य औङ्गयत् अ. आँजिगत् प. उङ्गयाञ्चकार आ. उङ्गयात् व उङ्गयिता भ. उङ्गयिष्यति क्रि. औङ्गयिष्यत् व. उङ्गयते स. उङ्गयेत प. उङ्गयताम् ह्य औङ्गयत अ. औञ्जिगत प. उङ्गयाञ्चक्रे आ. उङ्गयिषीष्ट श्र. उङ्गयिता भ. उङ्गयिष्यते क्रि. औङ्गयिष्यत आ. रिङ्गयात् श्र. रिङ्गयिता औङ्गयताम् औजिगताम् उङ्गयाञ्चक्रतुः उङ्गन्यास्ताम् उङ्गयितारौ भ. रिङ्ग क्रि. अरिङ्गयिष्यत् व. रिङ्गयते Jain Education International उङ्गयष्यतः औङ्गयिष्यताम् आत्मनेपद उङ्गयितारौ उङ्गयिष्येते औङ्गयष्येताम् ८९ रिगु (रिङ्ग) गतौ। व. रिङ्गयति रिङ्गयतः स. रिङ्गयेत् रिङ्गयेताम् प रिङ्गयतु/रिङ्गयतात् रिङ्गयताम् ह्य. अरिङ्गयत् अरिङ्गताम् अ. अरिरिङ्गत् अरिरिङ्गताम् प. रिङ्गयाञ्चकार रिङ्गयाञ्चक्रतुः उङ्गते उङ्गयन्ते उङ्गयेयाताम् उङ्गयेरन् उङ्गयेताम् औङ्गयेताम् औजिगेताम् परस्मैपद औङ्गयन् औजिगन् उङ्गाञ्चक्र उङ्गयाञ्चक्रिरे उङ्गयिषीयास्ताम् उङ्गयिषीरन् उङ्गयाञ्चक्रुः उङ्गन्यासुः उङ्गयितार: उङ्गयिष्यन्ति औङ्गयिष्यन् रिङ्गयास्ताम् रिङ्गयितारौ रिङ्गयिष्यतः उङ्गयन्ताम् औङ्गयन्त औञ्जिन्त उङ्गयिष्यन्ते औङ्गयष्यन्त रिङ्गयन्ति रिङ्गयेयुः रिङ्गयन्तु अरिङ्गयन् अरिरिङ्गन् रिङ्गयाञ्चक्रुः रिङ्गयासुः रिङ्गयितार: रिङ्गयिष्यन्ति अरिङ्गयिष्यताम् अरिङ्गयिष्यन् आत्मनेपद रिङ्गयेते रिङ्गयन्ते स. रिङ्गयेत प. रिङ्गयताम् ह्य. अरिङ्गयत अ. अरिरिङ्गत प. रिङ्गयाञ्चक्रे आ. रिङ्गयिषीष्ट श्व. रिङ्गयिता भ. रिङ्गयिष्यते क्रि. अरिङ्गयिष्यत उङ्गयितार: अ. अलिलिङ्गत् प. लिङ्गयाञ्चकार आ. लिङ्गयात् ९० लिगु (लिङ्ग) गतौ । श्व लिङ्गयिता भ. लिङ्गयिष्यति क्रि. अलिङ्गयिष्यत् व. लिङ्गयति लिङ्गयत: लिङ्गयन्ति स. लिङ्गयेत् लिङ्गताम् लिङ्गयेयुः प. लिङ्गयतु/ लिङ्गयतात् लिङ्गयताम् लिङ्गयन्तु ह्य. अलिङ्गयत् अलिङ्गयताम् अलिङ्गयन् अलिलिङ्गताम् अलिलिङ्गन् लिङ्गयाञ्चक्रतुः लिङ्गयाञ्चक्रुः लिङ्गयास्ताम् लिङ्गन्यासुः लिङ्गयितारौ लिङ्गयितार: व. लिङ्गयते स. लिङ्गयेत प. लिङ्गयताम् ह्य. अलिङ्गयत अ. अलिलिङ्गत प. लिङ्गयाञ्चक्रे आ. लिङ्गयिषीष्ट श्व. लिङ्गयिता धातुरत्नाकर द्वितीय भाग रिङ्गयेयाताम् रिङ्गयेरन् रिङ्गयेताम् रिङ्गयन्ताम् अरिङ्गयेताम् अरिङ्गयन्त अरिरिङ्गेताम् अरिरिङ्गन्त रिङ्गयाञ्चक्राते रिङ्गयाञ्चक्रिरे रिङ्गयिषीयास्ताम् रिङ्गयिषीरन् भ. लिङ्गयिष्यते क्रि. अलिङ्गयिष्यत For Private & Personal Use Only रिङ्गयितारौ रिङ्गयितार: रिङ्गयिष्येते रिङ्गयिष्यन्ते अरिङ्गयिष्येताम् अरिङ्गयिष्यन्त परस्मैपद लिङ्गयिष्यतः लिङ्गयिष्यन्ति अलिङ्गयिष्यताम् अलिङ्गयिष्यन् आत्मनेपद लिङ्गयेते लिङ्गयन्ते लिङ्गयेयाताम् लिङ्गयेरन् लिङ्गयेताम् लिङ्गयन्ताम् अलिङ्गयेताम् अलिङ्गयन्त अलिलिङ्गताम् अलिलिङ्गन्त लिङ्गयाञ्चक्राते लिङ्गयाञ्चक्रिरे लिङ्गयिषीयास्ताम् लिङ्गयिषीरन् लिङ्गयितारौ लिङ्गयितार: लिङ्गयिष्येते लिङ्गयिष्यन्ते अलिङ्गयिष्येताम् अलिङ्गयिष्यन्त www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy