SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण ) श्व मङ्गयिता मङ्गयितारौ भ. मङ्गयिष्यति मङ्गयिष्यतः क्रि. अमङ्गयिष्यत् व. मङ्गयते स. मङ्गयेत प. मङ्गयताम् ह्य. अमङ्गयत अ. अममङ्गत प. मङ्गयाञ्चक्रे आ. मङ्गयिषीष्ट श्व मङ्गयिता भ. मङ्गयिष्यते क्रि. अमङ्गयिष्यत मङ्गयितार: मङ्गयिष्यन्ति अमङ्गयिष्यताम् अमङ्गयिष्यन् आत्मनेपद मङ्गयेते मङ्गयेयाताम् मङ्गयेताम् मङ्गयन्ते मङ्गयेरन् मङ्गयन्ताम् अमङ्गयन्त अममङ्गन्त मङ्गयाञ्चक्रिरे मङ्गयिषीयास्ताम् मङ्गयिषीरन् मङ्गयितार: मङ्गयिष्यन्ते अमङ्गयिष्यन्त व. स्वङ्गयते स. स्वङ्गयेत प. स्वङ्गयताम् ह्य. अस्वङ्गयत अ. असस्वङ्गत प. स्वङ्गयाञ्चक्रे अङ्गम् अममङ्गेताम् मङ्गयञ्च अङ्गम् ८६ स्वगु (स्वङ्ग) गतौ । Jain Education International मङ्गयितारौ मङ्गयिष्येते परस्मैपद व. स्वङ्गयति स्वङ्गयतः स. स्वङ्गत् स्वङ्गताम् प. स्वङ्गयतु / स्वङ्गयतात् स्वङ्गयताम् ह्य. अस्वङ्गयत् अस्वङ्गयताम् असस्वङ्गताम् स्वङ्गयन्ति स्वङ्गयेयुः स्वङ्गयन्तु अस्वङ्गयन् असस्वङ्गन् स्वङ्गयाञ्चक्रुः स्वङ्गयासुः स्वङ्गयितार: आ. स्वङ्गयिषीष्ट श्व स्वङ्गयिता भ. स्वङ्गयिष्यते क्रि. अस्वङ्गयिष्यत भ. इङ्गयिष्यति क्रि. ऐङ्गयिष्यत् . इङ्गयति इङ्गयतः स. इङ्गयेत् इङ्गताम् प. इङ्गयतु / इङ्गयतात् इङ्गयताम् ह्य. ऐङ्गयत् ऐङ्गयताम् अ. ऐञ्जिगत् ऐञ्जगताम् प. इङ्गयाञ्चकार आ. इङ्गयात् श्व. इङ्गयिता व. इङ्गयते स. इङ्गये अ. असस्वङ्गत् प. स्वङ्गयाञ्चकार स्वङ्गयाञ्चक्रतुः आ. स्वङ्गयात् स्वङ्गन्यास्ताम् श्व. स्वङ्गयिता स्वङ्गयितारौ आ. इङ्गष्ट भ. स्वङ्गयिष्यति स्वङ्गयिष्यतः स्वङ्गयिष्यन्ति श्व. इङ्गयिता क्रि. अस्वङ्गयिष्यत् अस्वङ्गयिष्यताम् अस्वङ्गयिष्यन् भ. इङ्गयिष्यते आत्मनेपद क्रि. ऐङ्गयिष्यत स्वङ्गयन्ते स्वङ्गये स्वङ्गयेयाताम् स्वङ्गयेरन् स्वङ्गताम् स्वङ्गयन्ताम् अस्वङ्गयेताम् अस्वङ्गयन्त असस्वङ्गेताम् असस्वङ्गन्त स्वङ्गयाञ्चक्राते स्वङ्गयाञ्चक्रिरे प. इङ्गयताम् ह्य ऐङ्गयत अ. ऐञ्जिगत प. इङ्गयाञ्चक्रे स्वङ्गयिषीयास्ताम् स्वङ्गयिषीरन् स्वङ्गारौ स्वङ्गयितारः स्वङ्गयिष्ये स्वङ्गयिष्यन्ते अस्वङ्गयिष्येताम् अस्वङ्गयिष्यन्त ८७ इगु (इङ्ग) गतौ। परस्मैपद For Private & Personal Use Only इङ्गयाञ्चक्रतुः इङ्गन्यास्ताम् इङ्गयितारौ व. उङ्गयति स. उङ्गयेत् प. उङ्गयतु/उङ्गयतात् उङ्गयताम् इङ्गयन्ति इङ्गयेयुः इङ्गयिष्यतः ऐङ्गयिष्यताम् आत्मनेपद इङ्गयेते इङ्गताम् इङ्गयेताम् ऐङ्गयेताम् ऐञ्जिताम् इङ्गयाञ्चक्राते इङ्गयाञ्चक्रिरे इङ्गयिषीयास्ताम् इङ्गयिषीरन् इङ्गयितारौ इङ्गयितारः इङ्गयष्ये इङ्गयिष्यन्ते ऐङ्गयिष्येताम् ऐङ्गयिष्यन्त ८८ उगु (उङ्ग) गतौ। परस्मैपद उङ्गयतः उङ्गयेताम् इङ्गयन्तु ऐङ्गयन् ऐञ्जगन् इङ्गयाञ्चक्रुः इङ्गन्यासुः इङ्गयितार: इङ्गयिष्यन्ति ऐङ्गयष्यन् इङ्गयन्ते इङ्गयेरन् इङ्गयन्ताम् ऐङ्गयन्त ऐञ्जिगन्त 41 उङ्गयन्ति उङ्गयेयुः उङ्गयन्तु www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy