________________
धातुरत्नाकर द्वितीय भाग
प. श्लङ्गयताम् श्लङ्गयेताम् श्लङ्गयन्ताम् ह्य. अश्लङ्गयत अश्लङ्गयेताम् अश्लङ्गयन्त अ. अशश्लङ्गत अशश्लङ्गेताम् अशश्लङ्गन्त प. श्लङ्गयाञ्चक्रे श्लङ्गयाञ्चक्राते श्लङ्गयाञ्चक्रिरे आ. श्लङ्गयिषीष्ट श्लङ्गयिषीयास्ताम् श्लङ्गयिषीरन् श्व. श्लङ्गयिता श्लङ्गयितारौ श्लङ्गयितारः भ. श्लङ्गयिष्यते श्लङ्गयिष्येते श्लङ्गयिष्यन्ते क्रि. अश्लङ्गयिष्यत अश्लङ्गयिष्येताम् अश्लङ्गयिष्यन्त
८३ अगु (अङ्ग) गतौ।
परस्मैपद व. अङ्गयति अङ्गयतः अङ्गयन्ति स. अङ्गयेत् अङ्गयेताम् अङ्गयेयुः प. अङ्गयतु/अङ्गयतात् अङ्गयताम् अङ्गयन्तु ह्य. आङ्गयत् आङ्गयताम् आङ्गयन् अ. आञ्जिगत् आजिगताम् आञ्जिगन् प. अङ्गयाञ्चकार अङ्गयाञ्चक्रतुः अङ्गयाञ्चक्रुः आ. अङ्गयात् अङ्गयास्ताम् अङ्गयासुः श्व. अङ्गयिता अङ्गयितारौ अङ्गयितारः भ. अङ्गयिष्यति अङ्गयिष्यतः अङ्गयिष्यन्ति क्रि. आङ्गयिष्यत् आङ्गयिष्यताम् आङ्गयिष्यन्
आत्मनेपद व. अङ्गयते अङ्गयेते अङ्गयन्ते स. अङ्गयेत अङ्गयेयाताम् अङ्गयेरन् प. अङ्गयताम् अङ्गयेताम् अङ्गयन्ताम् ह्य. आङ्गयत आङ्गयेताम् आङ्गयन्त अ. आञ्जिगत आञ्जिगेताम् आञ्जिगन्त प. अङ्गयाञ्चक्रे अङ्गयाञ्चक्राते अङ्गयाञ्चक्रिरे आ. अङ्गयिषीष्ट अङ्गयिषीयास्ताम् अङ्गयिषीरन् श्र. अङ्गयिता अङ्गयितारौ अङ्गयितारः भ. अङ्गयिष्यते अङ्गयिष्येते अङ्गयिष्यन्ते क्रि. आङ्गयिष्यत आङ्गयिष्येताम् आङ्गयिष्यन्त
८४ वगु (वङ्ग) गतौ।
परस्मैपद व. वङ्गयति वङ्गयतः वङ्गयन्ति स. वङ्गयेत् वङ्गयेताम् वङ्गयेयुः प. वङ्गयतु/वषयतात् वङ्गयताम् वङ्गयन्तु ह्य. अवङ्गयत् अवङ्गयताम् अवङ्गयन् अ. अववङ्गत् अववङ्गताम् अववङ्गन् प. वङ्गयाञ्चकार वङ्गयाञ्चक्रतुः वङ्गयाञ्चक्रुः आ. वङ्ग्यात् वङ्ग्यास्ताम् वङ्गयासुः श्व. वङ्गयिता वङ्गयितारौ वङ्गयितारः भ. वङ्गयिष्यति वङ्गयिष्यतः वङ्गयिष्यन्ति क्रि. अवनयिष्यत् अवङ्गयिष्यताम् अवङ्गयिष्यन्
आत्मनेपद व. वङ्गयते वङ्गयेते वङ्गयन्ते स. वङ्गयेत वङ्गयेयाताम् वङ्गयेरन् प. वङ्गयताम् वङ्गयेताम् वङ्गयन्ताम् ह्य. अवङ्गयत अवङ्गयेताम् अवङ्गयन्त अ. अववङ्गत अववङ्गेताम् अववङ्गन्त प, वङ्गयाञ्चके वङ्गयाञ्चक्राते वङ्गयाञ्चक्रिरे आ. वङ्गयिषीष्ट वङ्गयिषीयास्ताम् वङ्गयिषीरन् श्व. वङ्गयिता
वङ्गयितारौ
वङ्गयितार: भ. वङ्गयिष्यते वङ्गयिष्येते वङ्गयिष्यन्ते क्रि. अवङ्गयिष्यत अवङ्गयिष्येताम् अवङ्गयिष्यन्त
८५ मगु (मङ्ग) गतौ।
परस्मैपद व. मङ्गयति मङ्गयत: मङ्गयन्ति स. मङ्गयेत् मङ्गयेताम् मङ्गयेयुः प. मङ्गयतु/मङ्गयतात् मङ्गयताम् मङ्गयन्तु ह्य. अमङ्गयत् अमङ्गयताम् अमङ्गयन् अ. अममङ्गत् अममङ्गताम् अममङ्गन् प. मङ्गयाञ्चकार मङ्गयाञ्चक्रतुः मङ्गयाञ्चक्रुः आ. मङ्गयात् मङ्गयास्ताम् मङ्गयासुः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org