SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) तङ्गयन्ति अततङ्गन् आ. लङ्गयिषीष्ट लङ्गयिषीयास्ताम् लङ्गयिषीरन् | ह्य. अश्रङ्गयत् अश्रङ्गयताम् अश्रङ्गयन् श्व. लङ्गयिता लङ्गयितारौ लङ्गयितारः अ. अशश्रङ्गत् अशश्रङ्गताम् अशश्रङ्गन् भ. लङ्गयिष्यते लङ्गयिष्येते लङ्गयिष्यन्ते प. श्रङ्गयाञ्चकार श्रङ्गयाञ्चक्रतुः श्रङ्गयाञ्चक्रुः क्रि. अलङ्गयिष्यत अलङ्गयिष्येताम् अलङ्गयिष्यन्त आ. श्रङ्गयात् श्रङ्गयास्ताम् श्रङ्गयासुः ८० तगु (तङ्ग्) गतौ। श्व. श्रङ्गयिता श्रङ्गयितारौ श्रङ्गयितार: भ. श्रङ्गयिष्यति श्रङ्गयिष्यतः श्रङ्गयिष्यन्ति परस्मैपद क्रि. अश्रङ्गयिष्यत् अश्रङ्गयिष्यताम् अश्रङ्गयिष्यन् व. तङ्गयति तङ्गयतः आत्मनेपद स. तङ्गयेत् तङ्गयेताम् तङ्गयेयुः व. श्रङ्गयते श्रङ्गयेते श्रङ्गयन्ते प. तङ्गयतु/तङ्गयतात् तङ्गयताम् तङ्गयन्तु स. श्रङ्गयेत श्रङ्गयेयाताम् श्रङ्गयेरन् ह्य. अतङ्गयत् अतङ्गयताम् अतङ्गयन् प. श्रङ्गयताम् श्रङ्गयेताम् श्रङ्गयन्ताम् अ. अततङ्गत् अततङ्गताम् ह्य. अश्रङ्गयत अश्रङ्गयेताम् अश्रङ्गयन्त प. तङ्गयाञ्चकार तङ्गयाञ्चक्रतुः तङ्गयाञ्चक्रुः अ. अशश्रङ्गत अशश्रङ्गेताम् अशश्रङ्गन्त आ. तङ्गयात् तङ्गयास्ताम् तगयासुः प. श्रङ्गयाञ्चके श्रङ्गयाञ्चक्राते श्रङ्गयाञ्चक्रिरे श्व. तङ्गयिता तङ्गयितारौ तङ्गयितार: आ. श्रङ्गयिषीष्ट श्रङ्गयिषीयास्ताम् श्रङ्गयिषीरन् भ. तङ्गयिष्यति तङ्गयिष्यतः तङ्गयिष्यन्ति श्व. श्रङ्गयिता श्रङ्गयितारौ श्रङ्गयितार: क्रि. अतङ्गयिष्यत् अतङ्गयिष्यताम् अतङ्गयिष्यन् भ. श्रङ्गयिष्यते श्रङ्गयिष्येते श्रङ्गयिष्यन्ते आत्मनेपद क्रि. अश्रयिष्यत अश्रङ्गयिष्येताम् अश्रङ्गयिष्यन्त व. तङ्गयते तङयेते तङ्गयन्ते स. तङ्गयेत तङ्गयेयाताम् तङ्गयेरन् ८२ श्लगु (श्लङ्ग) गतौ। प. तङ्गयताम् तङ्गयेताम् तङ्गयन्ताम् परस्मैपद ह्य. अतङ्गयत अतङ्गयेताम् अतङ्गयन्त व. श्लङ्गयति श्लङ्गयतः श्लङ्गयन्ति अ. अततङ्गत अततक्रेताम् अततङ्गन्त | स. श्लङ्गयेत् श्लङ्गयेताम् श्लङ्गयेयुः प. तङ्गयाञ्चक्रे तङ्गयाञ्चक्राते तङ्गयाञ्चक्रिरे प. श्लङ्गयतु/श्लङ्गयतात् श्लङ्गयताम् श्लङ्गयन्तु आ. तङ्गयिषीष्ट तङ्गयिषीयास्ताम् तङ्गयिषीरन् ह्य. अश्लङ्गयत् अश्लङ्गयताम् अश्लङ्गयन् श्र. तङ्गयिता तङ्गयितारौ तङ्गयितारः अ. अशश्लङ्गत् अशश्लङ्गताम् अशश्लङ्गन् भ. तङ्गयिष्यते तयिष्येते तङ्गयिष्यन्ते प. श्लङ्गयाञ्चकार श्लङ्गयाञ्चक्रतुः श्लङ्गयाञ्चक्रुः क्रि. अतङ्गयिष्यत अतयिष्येताम् अतङ्गयिष्यन्त आ. श्लङ्गयात् श्लङ्गयास्ताम् श्लङ्गयासुः ८१ श्रगु (श्रङ्ग) गतौ। श्व. श्लङ्गयिता श्लङ्गयितारौ श्लङ्गयितार: भ. श्लङ्गयिष्यति श्लङ्गयिष्यतः श्लङ्गयिष्यन्ति परस्मैपद क्रि. अश्लङ्गयिष्यत् अश्लङ्गयिष्यताम् अश्लङ्गयिष्यन् व. श्रङ्गयति श्रङ्गयतः श्रङ्गयन्ति आत्मनेपद स. श्रङ्गयेत् श्रङ्गयेताम् श्रङ्गयेयुः व. श्लङ्गयते श्लङ्गयेते श्लङ्गयन्ते प. श्रङ्गयतु/श्रङ्गयतात् श्रङ्गयताम् श्रङ्गयन्तु स. श्लङ्गयेत श्लङ्गयेयाताम् श्लङ्गयेरन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy