SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ 38 आ. रङ्गयात् रङ्गयाः रङ्गयासम् श्व रङ्गयिता रङ्गयितासि रङ्गयितास्मि भ. रङ्गयिष्यति रङ्गयष्यसि रङ्गयष्यामि क्रि. अरङ्गयिष्यत् अरङ्गयिष्यः अरङ्गयष्यम् व. रङ्गयते रङ्गयसे रङ्गये स. रङ्गयेत रङ्गयेथाः रङ्गयेय प. रङ्गयताम् रङ्गयस्व रङ्गयै ह्य. अरङ्गयत अरङ्गयथा: अरङ्गये अ. अररङ्गत अररङ्गथाः अररङ्गे प. रङ्गयाञ्चक्रे रङ्गयास्ताम् रङ्गयास्तम् रङ्गयास्व रङ्गति अरङ्गयेताम् अरङ्गयेथाम् अरङ्गावहि अररङ्गेताम् अररङ्गेथाम् अररङ्गावहि रङ्गयाञ्चक्राते रङ्गयाञ्चकृषे रङ्गयाञ्चक्राथे रङ्गयाञ्चक्रे रङ्गयाञ्चकृवहे आ. रङ्गयषीष्ट Jain Education International रङ्गयेते रङ्गयेथे रङ्गयावहे रङ्गयितास्थः रङ्गयितास्वः रङ्गयिष्यतः रङ्गयिष्यथः रङ्गयिष्यथ रङ्गयष्यावः रङ्गयिष्यामः अरङ्गयिष्यताम् अरङ्गयष्यन् अङ्गष्यतम् अरङ्गयिष्यत अरङ्गयष्या अरङ्गयिष्याम आत्मनेपद रङ्गयेयाताम् रङ्गयेयाथाम् रङ्गयेवहि रङ्गयेताम् रङ्गयेथाम् रङ्गया है रङ्गयाम्बभूव/रङ्गयामास रङ्गन्यासुः रङ्गन्यास्त रङ्गन्यास्म रङ्गयितार: रङ्गयितास्थ रङ्गयितास्मः रङ्गयष्यन्ति रङ्गयन्ते रङ्गयध्वे रङ्गयाम रङ्गयेरन् रङ्गयेध्वम् रङ्गयेमहि रङ्गयन्ताम् रङ्गयध्वम् रङ्गयामहै अरङ्गयन्त अरङ्गयध्वम् अरङ्गयामहि अररङ्गन्त अररङ्गध्वम् अररङ्गाम रङ्गयाञ्चक्रिरे रङ्गयाञ्चकृढ्वे रङ्गयाञ्चकृमहे रङ्गयिषीयास्ताम् रङ्गयिषीरन् रङ्गयिषीष्ठाः रङ्गयषीय श्व रङ्गयिता रङ्गयिता रङ्गयिताहे भ. रङ्गयिष्यते रङ्गयिष्यसे रङ्गयिष्ये क्रि. अरङ्गयिष्यत अरङ्गयिष्यथाः अरङ्गयिष्ये व. लङ्ग स. लङ्गत प. लङ्गयताम् ह्य. अलङ्गयत अ. अललङ्गत प. लङ्गयाञ्चक्रे धातुरत्नाकर द्वितीय भाग रङ्गयिषीयास्थाम् रङ्गयिषीद्वम् रङ्गयिषीध्वम् रङ्गविहि रङ्गयिषीमहि रङ्गयितारौ रङ्गयितार: रङ्गयिताध्वे रङ्गयितास्महे For Private & Personal Use Only रङ्गयितासाथे रङ्गयितास्व रङ्गयष्येते रङ्गयिष्यन्ते रङ्गयिष्येथे रङ्गयिष्यध्वे रङ्गयष्याव रङ्गयष्यामहे अरङ्गयिष्येताम् अरङ्गयष्यन्त अरङ्गयिष्यध्वम् अरङ्गयिष्यामहि अरङ्गयिष्येथाम् अरङ्गयिष्यावहि ७९ लगु (लङ्ग) गतौ। व. लङ्गयति लङ्गयन्ति स. लङ्गयेत् लङ्गयेयुः प. लङ्गयतु/लङ्गयतात् लङ्गयताम् लङ्गयन्तु ह्य. अलङ्गयत् अलङ्गयताम् अलङ्गयन् अ. अललङ्गत् अललङ्गताम् अललङ्गन् प. लङ्गयाञ्चकार लङ्गयाञ्चक्रतुः लङ्गयाञ्चक्रुः आ. लङ्गयात् लङ्गयास्ताम् लङ्गयासुः श्व. लङ्गयिता लङ्गयितारौ लङ्गयितार: भ. लङ्गयिष्यति लङ्गयिष्यतः लङ्गयिष्यन्ति क्रि. अलङ्गयिष्यत् अलङ्गयिष्यताम् अलङ्गयिष्यन् अलङ्गयिष्यः अलङ्गयिष्यतम् अलङ्गयिष्यत अलङ्गयिष्यम् अङ्गयष्या अलङ्गयिष्याम आत्मनेपद परस्मैपद लङ्गयतः लङ्गयेताम् लङ्गयेते लङ्गयेयाताम् लङ्गयेताम् अलङ्गताम् अललङ्गेताम् लङ्गयाञ्चक्राते लङ्गयन्ते लङ्गयेरन् लङ्गयन्ताम् अलङ्गयन्त अललङ्गन्त लङ्गयाञ्चक्रिरे www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy