SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 37 वलयास्व वल्गयाञ्चकार/चकर वल्गयाञ्चकृव वल्गयाञ्चकृम वल्गयाम्बभूव/वल्गयामास आ. वलयात् वलयास्ताम् वल्यासुः वलयाः वलयास्तम् वलयास्त वल्यासम् वल्यास्म . वल्गयिता वल्गयितारौ वल्गयितारः वल्गयितासि वल्गयितास्थ: वल्गयितास्थ वलायितास्मि वल्गयितास्वः वल्गयितास्मः भ. वलायिष्यति वलायिष्यतः वल्गयिष्यन्ति वल्गयिष्यसि वल्गयिष्यथः वल्पयिष्यथ वलायिष्यामि वल्गयिष्याव: वल्गयिष्यामः क्रि. अवल्गयिष्यत् अवल्गयिष्यताम् अवल्पयिष्यन् अवल्गयिष्यः अवल्गयिष्यतम् अवल्गयिष्यत अवल्पयिष्यम् अवल्गयिष्याव अवल्पयिष्याम आत्मनेपद व. वलायते वल्पयेते वल्गयन्ते वल्गयसे वलायेथे वल्गयध्वे वल्लाये वल्गयावहे वल्गयामहे स. वल्गयेत वलायेयाताम् वल्गयेरन् वल्गयेथाः वल्गयेयाथाम् वल्गयेध्वम् वलायेय वल्गयेवहि वल्गयेमहि वल्गयताम् वल्पयेताम् वल्गयन्ताम् वल्गयस्व वल्गयेथाम् वल्गयध्वम् वलायै वल्यावहै वल्गयामहै ह्य. अवलायत अवल्गयेताम् अवलगयन्त अवलायथाः अवलगयेथाम् अवल्गयध्वम् अवलाये अवलायावहि अवल्गयामहि अ. अववल्गत अववल्गेताम् अववल्गन्त अववलाथाः अववलोथाम् अववल्गध्वम् अववलो अववलगावहि अववलगामहि प. वल्गयाञ्चक्रे वल्याञ्चक्राते वलायाञ्चक्रिरे वल्गयाञ्चकृषे वल्गयाञ्चक्राथे वलायाञ्चकढ्वे वल्गयाञ्चके वल्गयाञ्चकृवहे वल्गयाञ्चकमहे वल्गयाम्बभूव/वल्पयामास आ. वल्पयिषीष्ट वलायिषीयास्ताम् वल्पयिषीरन् वल्पयिषीष्ठाः वलायिषीयास्थाम् वल्गयिषीदवम् वल्गयिषीध्वम् वल्पयिषीय वल्गयिषीवहि वल्गयिषीमहि श्व. वल्गयिता वलायितारौ वल्गयितारः वल्गयितासे वल्गयितासाथे वल्गयिताध्वे वल्गयिताहे वल्गयितास्वहे वल्गयितास्महे भ. वल्गयिष्यते वल्गयिष्येते वल्गयिष्यन्ते वल्पयिष्यसे वल्गयिष्येथे वल्गयिष्यध्वे वल्गयिष्ये वल्पयिष्यावहे वल्गयिष्यामहे क्रि. अवल्गयिष्यत अवल्पयिष्येताम् अवल्गयिष्यन्त अवलगयिष्यथाः अवल्गयिष्येथाम् अवल्पयिष्यध्वम् अवलायिष्ये अवलायिष्यावहि अवलायिष्यामहि ७८ रगु (रङ्ग्) गतौ। परस्मैपद व. रङ्गयति रङ्गयतः रङ्गयन्ति रङ्गयसि रङ्गयथः रङ्गयथ रङ्गयावः रङ्गयामः स. रङ्गयेत् रङ्गयेताम् रङ्गयेयुः रङ्गयेः रङ्गयेतम् रङ्गयेत रङ्गयेयम् रङ्गयेव रङ्गयेम | प. रङ्गयतु/रङ्गयतात् रङ्गयताम् रङ्गयन्तु रङ्गय/रङ्गयतात् रङ्गयतम् रङ्गयत रङ्गयाणि रङ्गयाव रङ्गयाम | ह्य. अरङ्गयत् अरङ्गयताम् अरङ्गयन् अरङ्गयः अरङ्गयतम् अरङ्गयत अरङ्गयम् अरङ्गयाव अरङ्गयाम | अ. अररङ्गत् अररङ्गताम् अररङ्गन् अररङ्गः अररङ्गतम् अररङ्गत अररङ्गम् अररङ्गाव अररङ्गाम | प. रङ्गयाञ्चकार रङ्गयाञ्चक्रतुः रङ्गयाञ्चक्रुः रङ्गयाञ्चकर्थ रङ्गयाञ्चक्रथुः रङ्गयाञ्चक्र रङ्गयाञ्चकार/चकर रङ्गयाञ्चकृव रङ्गयाञ्चकृम रङ्गयाम्बभूव/रङ्गयामास रङ्गयामि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy