SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ धातुरलाकर द्वितीय भाग ईडयेते វ វ វ1111 श्व. ईवयिता ईवयितारौ ईवयितार: भ. ईङ्खयिष्यति ईङ्खयिष्यतः ईङ्खयिष्यन्ति क्रि. ऐडयिष्यत् ऐडयिष्यताम् ऐडयिष्यन् आत्मनेपद व. ईङ्खयते ईडयन्ते स. ईडयेत ईडयेयाताम् ईडयेरन् प. ईङ्घयताम् ईडयेताम् ईडयन्ताम् ह्य. ऐड्डयत ऐडयेताम् ऐजयन्त अ. ऐञ्चिखत ऐञ्चिखेताम् ऐञ्चिखन्त प. ईडयाञ्चक्रे ईडयाञ्चक्राते ईवयाञ्चक्रिरे श्व. ईडयिता ईडयितारौ ईडयितारः भ. ईडयिष्यते ईडयिष्येते ईवयिष्यन्ते क्रि. ऐडयिष्यत ऐडयिष्येताम् ऐड्जयिष्यन्त ॥ गान्ता अष्टादश।। ७७ वल्ग (वल्ग्) गतौ। इङ्खयन्ते ७५ इखु (इड) गतौ। परस्मैपद व. इखयति इङ्खयतः इतयन्ति स. इङ्खयेत् इङ्खयेताम् इङ्खयेयुः प. इलयतु/इङ्खयतात् इङ्खयताम् इङ्खयन्तु ह्य. ऐडयत् ऐजयताम् ऐडयन् अ. ऐञ्चिखत् ऐञ्चिखताम् ऐञ्चिखन् प. इङ्ख्याञ्चकार इङ्खयाञ्चक्रतुः इङ्ख्याञ्चक्रुः आ. इख्यात् इलयास्ताम् इङ्ख्यासुः श्व. इवयिता इलयितारौ इङयितारः भ. इङ्गयिष्यति इलयिष्यतः इङयिष्यन्ति क्रि. ऐडयिष्यत् ऐड्वयिष्यताम् ऐयिष्यन् आत्मनेपद व. इङ्खयते इङ्खयेते स. इङ्खयेत इङ्खयेयाताम् इङ्खयेरन् प. इङ्खयताम् इङ्खयेताम् इडयन्ताम् ह्य. ऐवयत ऐवयेताम् ऐडयन्त अ. ऐञ्चिखत ऐञ्चिखेताम् ऐञ्चिखन्त प. इत्याञ्चक्रे इङ्खयाञ्चक्राते इङ्खयाञ्चक्रिरे आ. इलयिषीष्ट इङयिषीयास्ताम् इङयिषीरन् श्व. इडयिता इङयितारौ इङयितार: भ. इङ्गयिष्यते इङयिष्येते इङ्लयिष्यन्ते क्रि. ऐडयिष्यत ऐड्डयिष्येताम् ऐडयिष्यन्त ७६ ईखु (ईड) गतौ। परस्मैपद व. ईङयति ईङ्खयतः ईङ्खयन्ति स. ईडयेत् ईडयेताम् ईङ्खयेयुः प. ईङ्घयतु/ईङ्घयतात् ईङ्घयताम् ईडयन्तु ह्य. ऐख्यत् ऐजयताम् अ. ऐञ्चिखत् ऐञ्चिखताम् ऐञ्चिखन् प. ईडयाञ्चकार ईङ्खयाञ्चक्रतुः ईडयाञ्चक्रुः आ. ईवयात् ईङ्ख्यास्ताम् वल्गयन्ति वल्गयथ वल्गयामः वलगयेयुः वलगयेत वल्गयेम वलायन्तु वलायत परस्मैपद | व. वल्गयति वल्गयतः वल्पयसि वल्य थ: वल्पयामि वल्यावः स. वल्पयेत् वल्गयेताम् वल्गयः वल्गयेतम् वल्गयेयम् वल्गयेव | प. वलायतु/वल्पयतात् वल्गयताम् वलाय/वलगयतात् वल्गयतम् वल्गयानि वल्याव ह्य. अवलायत् अवलगयताम् अवल्य : अवल्गयतम् अवल्य म् अवलायाव अ. अववलगत् अववल्गताम् अववल्गः अववल्गतम् अववल्गम् अववल्गाव प. वल्गयाञ्चकार वल्गयाञ्चक्रतुः वल्गयाञ्चकर्थ वल्गयाञ्चक्रथुः वल्गयाम अवलायन् अवलायत अवल्गयाम अववल्गन् अववल्गत 11 ऐडयन् अववल्गाम वल्गयाञ्चक्रुः वलायाञ्चक्र ईवयासुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy