SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण ) ह्य. ऐखयत् अ. ऐचिखत् प. एखयाञ्चकार आ. एख्यात् श्व. एखयिता भ. एखयिष्यति क्रि. ऐखयिष्यत् व. एख स. एख प. एखयताम् ह्य. ऐखयत अ. ऐचिखत प. एखयाञ्चक्रे आ. एखयिषीष्ट श्व. एखयिता भ. एखयिष्यते क्रि. ऐखयिष्यत प. रिङ्खयाञ्चकार आ. रिङ्ख्यात् • श्व. रिङ्खयिता भ. रिङ्खयिष्यति क्रि. अरिङ्खयिष्यत् ऐखयताम् ऐचिखताम् व. रिङ्खय स. रिङ्खयेत एखयाञ्चक्रतुः एख्यास्ताम् एखयितारौ एखयिष्यतः ऐखयिष्यताम् आत्मनेपद एखयेते एखयेयाताम् एखयेताम् ऐखयेताम् ऐचिताम् एखयाञ्चक्राते रिङ्खयतः व. रिङ्खयति स. रिङ्खयेत् रिङ्खयेताम् प रिङ्खयतु/रिङ्खयतात् रिङ्खयताम् Jain Education International एखयितारौ एखयिष्येते ऐयिष्येताम् ७३ रिखु (रिङ्) गतौ। ह्य. अरिङ्खयत् अरिङ्खयताम् अ. अरिरिङ्खत् अरिरिङ्खताम् रिङ्खयाञ्चक्रतुः रिङ्ख्यास्ताम् परस्मैपद एखयाञ्चक्रिरे एखयिषीयास्ताम् एखयिषीरन् एखयितार: ऐखयन् ऐचिखन् एखयाञ्चक्रुः एख्यासुः एखयितार: एखयिष्यन्ति ऐखयिष्यन् एखयन्ते एखयेरन् रिङ्खये रिङ्खयेयाताम् एखयन्ताम् ऐखयन्त ऐचिखन्त एखयिष्यन्ते ऐखयिष्यन्त रिजयन्ति रिङ्खयेयुः रियन्तु अरिङ्खयन् अरिरिङ्खन् रिङ्खयाञ्चक्रुः रिङ्ख्यासुः रङ्ख रिङ्खयितार: रिङ्खयिष्यतः रिङ्खयिष्यन्ति अरिङ्खयिष्यताम् अरिङ्खयिष्यन् आत्मनेपद रिङ्खयन्ते रिङ्खयेरन् प. रिङ्खयताम् ह्य. अरिङ्खय अ. अरिरिङ्ख प. रिङ्खयाञ्चक्रे आ. रिङ्खयिषीष्ट श्व. रिङ्खयिता भ. रिङ्खयिष्यते क्रि. अरिङ्खयिष्यत व. लङ्घयते स. लङ्घयेत प. लङ्घयताम् ह्य. अलङ्खयत अ. अललङ्घत प. लङ्खयाञ्चक्रे व. लङ्घयति लङ्खयतः लङ्घयन्ति स. लङ्घयेत् लङ्घयेताम् लङ्घयेयुः प. लङ्घयतु/लङ्घयतात् लङ्घयताम् लङ्घयन्तु ह्य. अलङ्घयत् अलङ्घयताम् अलङ्घयन् अ. अललङ्घत् अललङ्घताम् अललङ्घन् प. लङ्खयाञ्चकार लङ्खयाञ्चक्रतुः लङ्खयाञ्चक्रुः आ. लख्यात् लडयास्ताम् लड्ङ्ख्यासुः श्व. लङ्घयिता लङ्घयितारौ लङ्खयितार: भ. लङ्घयिष्यति लङ्घयिष्यतः लङ्घयिष्यन्ति क्रि. अलङ्खयिष्यत् अलङ्घयिष्यताम् अलङ्घयिष्यन् आत्मनेपद आ. लङ्घटि श्व. लङ्खयिता भ. लङ्खयिष्य क्रि. अलङ्घयिष्यत For Private & Personal Use Only रिङ्खयेताम् रिङ्खयन्ताम् अरिङ्खयेताम् अरिङ्खयन्त अरिरिङ्खेताम् अरिरिङ्खन्त रिङ्खयाञ्चक्राते रिङ्खयाञ्चक्रिरे रिङ्खयिषीयास्ताम् रिङ्खयिषीरन् रिङ्खयितारौ रिङ्खयितार: रिये रिङ्खयिष्यन्ते अरिङ्खयिष्येताम् अरिङ्खयिष्यन्त ७४ लखु (लङ्गू) गतौ । परस्मैपद 35 लङ्घयेते लङ्खयन्ते लङ्खयेयाताम् लङ्खयेरन् लङ्घयेताम् लङ्खयन्ताम् अङ्खाम् अलङ्खयन्त अललङ्घन्त अलङ्कृताम् लङ्खयाञ्चक्राते लङ्खयाञ्चक्रिरे लङ्घयिषीयास्ताम् लङ्खयिषीरन् लङ्घयता लङ्खयितार: लङ्खयिष्येते अङ्खयिष्येताम् अलङ्घयिष्यन्त लङ्घयिष्यन्ते www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy