SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ 34 श्व. लाखयिता भ. लाखयिष्यति क्रि. अलाखयिष्यत् व. लाखयते स. लाखयेत प. लाखयंताम् ह्य. अलाखयत अ. अलीलखत प. लाखयाञ्चक्रे आ. लाखयिषीष्ट श्व. लाखयिता भ. लाखयिष्यते क्रि. अलाखयिष्यत व. मयते स. म प. मङ्खुयताम् ह्य. अमङ्खुयत अ. अममङ्खत प. मङ्ख्याञ्चक्रे लाखयितारौ लाखयिष्यतः लाखयितारः आ. मङ्खयिषीष्ट लाखयिष्यन्ति श्व. मङ्खयिता अलाखयिष्यताम् अलाखयिष्यन् भ. मङ्खयिष्यते क्रि. अमङ्खयिष्यत आत्मनेपद लाखयेते लाखयन्ते लाखयेयाताम् लाखयेरन् लाखयन्ताम् अलाखयन्त अलीलखन्त लाखयाञ्चक्रिरे लाखयिषीयास्ताम् लाखयिषीरन् लाखयितारौ लाखयितारः लाखयिष्येते Jain Education International 'लाखा अलाखयेताम् अलीलखेताम् लाखयाञ्चक्राते लाखयिष्यन्ते अलाखयिष्येताम् अलाखयिष्यन्त ७० मखु (मड्ख्) गतौ । मङ्खयतः a. मङ्ख्य स. त् मङ्खयेताम् प. मङ्ख्यतु/मङ्खयतात् मङ्खयताम् ह्य. अमङ्खुयत् अमङ्खयताम् अ. अममङ्खत् अममङ्गुताम् प. मङ्खुयाञ्चकार मङ्खयाञ्चक्रतुः आ. मड्डयात् मङ्ख्यास्ताम् मङ्खयितारौ श्र. मडुयिता भ. मङ्कयिष्यति मङ्खयिष्यतः क्रि. अमङ्खयिष्यत् परस्मैपद मजयन्ति मङ्खयेयुः मङ्खयन्तु अमङ्गुयन् अममङ्खन् मङ्खयाञ्चक्रुः मङ्ख्यासुः मङ्खयितार: मष्यन्ति अमङ्खयिष्यताम् अमङ्खयिष्यन् आत्मनेपद मयेते मङ्खयेयाताम् मङ्खयेताम् अमङ्खयेताम् अममङ्खेताम् मङ्खयाञ्चक्राते मङ्खयन्ते मङ्खयेरन् मङ्खयन्ताम् अमङ्खयन्त अममङ्गन्त मयाञ्चक्रिरे व. रजयति स. रङ्खयेत् व. रजयते स. रङ्खयेत प. रङ्खयताम् रङ्खयतः रङ्खयेताम् प रङ्खयतु/रङ्खयतात् रङ्खयताम् ह्य. अरङ्खयत् अङ्खयताम् अ. अररङ्खत् अररङ्खताम् प. रञ्ज्याञ्चकार रङ्खयाञ्चक्रतुः आ. रयात् श्व रङ्खयिता भरङ्खयिष्यति क्रि. अरङ्खयिष्यत् ह्य. अरङ्खयत अ. अररङ्खत प. रङ्खयाञ्चक्रे आ. रङ्खयिषीष्ट श्व रङ्खयिता भ. रङ्खयिष्यते क्रि. अरङ्खयिष्यत मङ्खयिषीयास्ताम् मङ्खयिषीरन् मङ्खयितारौ मङ्खयितार: म मष्यते अमङ्खयिष्यन्त For Private & Personal Use Only अमङ्खयिष्येताम् ७१ रखु (र) गतौ। परस्मैपद रङ्ख्यास्ताम् रङ्खयितारौ रङ्खयिष्यतः रङ्खयेते रङ्खयेयाताम् ङ्खाम् अङ्खम् अररम् धातुरत्नाकर द्वितीय भाग अरङ्खयिष्यताम् अरङ्खयिष्यन् आत्मनेपद परस्मैपद व. एखयति स. एखयेत् खम् प. एखयतु / एखयतात् एखयताम् रङ्खयन्ते रङ्खयेरन् रङ्खयन्ताम् अरङ्खयन्त अररजन्त रङ्खाञ्च रङ्खयाञ्चक्रिरे रङ्खयिषीयास्ताम् रङ्खयिषीरन् रङ्खयितारौ रङ्खयितार: रङ्खयिष्ये रङ्खयिष्यन्ते अरङ्खयिष्येताम् अरङ्खयिष्यन्त ७२ इख (इख्) गतौ। रजयन्ति रङ्खयेयुः रङ्खयन्तु अरङ्खयन् अररङ्खन् रङ्खयाञ्चक्रुः रङ्ख्यासुः रङ्खयितार: एखयतः यष्यन्ति एखयन्ति एखयेयुः एखयन्तु www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy