SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 33 क्रि. अमाखयिष्यत अमाखयिष्येताम् अमाखयिष्यन्त ६८ रख (रख्) गतौ। आत्मनेपद व. वाखयते वाखयेते वाखयन्ते स. वाखयेत वाखयेयाताम् वाखयेरन् प. वाखयताम् वाखयेताम् वाखयन्ताम् ह्य. अवाखयत अवाखयेताम् अवाखयन्त अ. अवीवखत अवीवखेताम् अवीवखन्त प. वाखयाञ्चक्रे वाखयाञ्चक्राते वाखयाश्चक्रिरे आ. वाखयिषीष्ट वाखयिषीयास्ताम् वाखयिषीरन् श्व. वाखयिता वाखयितारौ वाखयितारः भ. वाखयिष्यते वाखयिष्येते वाखयिष्यन्ते क्रि. अवाखयिष्यत अवाखयिष्येताम अवाखयिष्यन्त ६७ मख (मख्) गतौ। परस्मैपद व. माखयति माखयतः माखयन्ति स. माखयेत् माखयताम् माखयेयुः प. माखयतु/माखयतात् माखयताम् माखयन्तु ह्य. अमाखयत् अमाखयताम् अमाखयन् अ. अमीमखत् अमीमखताम् अमीमखन् प. माखयाञ्चकार माखयाञ्चक्रतुः माखयाञ्चक्रुः आ. माख्यात् माख्यास्ताम् माख्यासुः श्व. माखयिता माखयितारौ माखयितार: भ. माखयिष्यति माखयिष्यतः माखयिष्यन्ति क्रि. अमाखयिष्यत् अमाखयिष्यताम् अमाखयिष्यन् आत्मनेपद व. माखयते माखयेते माखयन्ते स. माखयेत माखयेयाताम् माखयेरन् प. माखयताम् माखयेताम् माखयन्ताम् ह्य. अमाखयत अमाखयेताम् अमाखयन्त अ. अमीमखत अमीमखेताम् अमीमखन्त प. माखयाञ्चक्रे माखयाञ्चक्राते माखयाञ्चक्रिरे आ. माखयिषीष्ट माखयिषीयास्ताम् माखयिषीरन् श्व. माखयिता माखयितारौ माखयितारः भ. माखयिष्यते माखयिष्येते माखयिष्यन्ते परस्मैपद व. राखयति राखयतः राखयन्ति स. राखयेत् रावयेताम् राखयेयुः प. राखयतु/राखयतात् राखयताम् राखयन्तु ह्य. अराखयत् अराखयताम् अराखयन् अ. अरीरखत् अरीरखताम् अरीरखन् प. राखयाञ्चकार राखयाञ्चक्रतुः राखयाञ्चक्रुः आ. राख्यात् राख्यास्ताम् राख्यासुः श्व. राखयिता राखयितारौ राखयितारः भ. राखयिष्यति राखयिष्यतः राखयिष्यन्ति क्रि. अराखयिष्यत् अराखयिष्यताम् अराखयिष्यन् आत्मनेपद व. राखयते राखयेते राखयन्ते स. राखयेत राखयेयाताम् राखयेरन् प. राखयताम् राखयेताम् राखयन्ताम् ह्य. अराखयत अराखयेताम् अराखयन्त अ. अरीरखत अरीरखेताम् अरीरखन्त प. राखयाञ्चक्रे राखयाञ्चक्राते राखयाञ्चक्रिरे आ. राखयिषीष्ट राखयिषीयास्ताम् राखयिषीरन् श्व. राखयिता राखयितारौ राखयितारः भ. राखयिष्यते राखयिष्येते राखयिष्यन्ते क्रि. अराखयिष्यत अराखयिष्येताम् अराखयिष्यन्त ६९ लख (लख्) गतौ। परस्मैपद व. लाखयति लाखयतः लाखयन्ति स. लाखयेत् लाखयेताम् लाखयेयु: प. लाखयतु/लाखयतात् लाखयताम् लाखयन्तु ह्य. अलाखयत् अलाखयताम् अलाखयन् अ. अलीलखत् अलीलखताम् अलीलखन् प. लाखयाञ्चकार लाखयाञ्चक्रतुः लाखयाञ्चक्रुः आ. लाख्यात् लाख्यास्ताम् लाख्यासुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy