SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर द्वितीय भाग आ. कक्खयिषीष्ट कक्खयिषीयास्ताम् कक्खयिषीरन् श्व. कक्खयिता कक्खयितारौ कक्खयितार: 'भ. कक्खयिष्यते कक्खयिष्येते कक्खयिष्यन्ते क्रि. अकक्खयिष्यत अकक्खयिष्येतामअकक्खयिष्यन्त ६३ उख (उख्) गतौ। परस्मैपद व. ओखयति ओखयतः ओखयन्ति स. ओखयेत् ओखयेताम् ओखयेयुः प. ओखयतु/ओखयतात् ओखयताम् ओखयन्तु ह्य. औखयत् औखयताम् औखयन् अ. औचिखत् औचिखताम् औचिखन् प.। ओखयाञ्चकार ओखयाञ्चक्रतुः ओखयाञ्चक्रुः आ. ओख्यात् ओख्यास्ताम् ओख्यासुः श्व. ओखयिता ओखयितारौ ओखयितारः भ. ओखयिष्यति ओखयिष्यतः ओखयिष्यन्ति क्रि. औखयिष्यत् औखयिष्यताम् औखयिष्यन् आत्मनेपद व. ओखयते ओखयेते ओखयन्ते स. ओखयेत ओखयेयाताम् ओखयेरन् प. ओखयताम् ओखयेताम् ओखयन्ताम् ह्य. औखयत औखयेताम् औखयन्त अ. औचिखत औचिखेताम् औचिखन्त प. ओखयाशके ओखयाञ्चक्राते ओखयाञ्चक्रिरे आ. ओखयिषीष्ट ओखयिषीयास्ताम् ओखयिषीरन् श्व. ओखयिता ओखयितारौ ओखयितारः भ. ओखयिष्यते ओखयिष्येते ओखयिष्यन्ते क्रि. औखयिष्यत औखयिष्येताम् औखयिष्यन्त ६४ नख (नख्) गतौ। अनाखयत् अनाखयताम् अनाखयन् अ. अनीनखत् अनीनखताम् अनीनखन् प. नाखयाञ्चकार नाखयाञ्चक्रतुः नाखयाञ्चक्रुः आ. नाख्यात् नाख्यास्ताम् नाख्यासुः श्व. नाखयिता नाखयितारौ नाखयितार: भ, नाखयिष्यति नाखयिष्यतः नाखयिष्यन्ति क्रि. अनाखयिष्यत् अनाखयिष्यताम् अनाखयिष्यन् आत्मनेपद व. नाखयते नाखयेते नाखयन्ते स. नाखयेत नाखयेयाताम् नाखयेरन् प. नाखयताम् नाखयेताम् नाखयन्ताम् ह्य, अनाखयत अनाखयेताम् अनाखयन्त अ. अनीनखत अनीनखेताम् अनीनखन्त प. नाखयाञ्चके नाखयाञ्चक्राते नगखयाञ्चक्रिरे आ. नाखयिषीष्ट नाखयिषीयास्ताम् नाखयिषीरन् श्व. नाखयिता नाखयितारौ नाखयितारः भ. नाखयिष्यते नाखयिष्येते नाखयिष्यन्ते क्रि. अनाखयिष्यत अनाखयिष्येताम् अनाखयिष्यन्त ६५ णख (नख) गतौ। पूर्ववत्। ६६ वख (वख्) गतौ। वाखयन्तु परस्मैपद व. वाखयति वाखयतः वाखयन्ति स. वाखयेत् वाखयेताम् वाखयेयुः प. वाखयतु/वाखयतात् वाखयताम् ह्य. अवाखयत् अवाखयताम् अवाखयन् अ. अवीवखत् अवीवखताम् । अवीवखन् प. वाखयाञ्चकार वाखयाञ्चक्रतुः वाखयाञ्चक्रुः आ. वाख्यात् वाख्यास्ताम् वाख्यासुः श्व. वाखयिता वाखयितारौ वाखयितार: भ. वाखयिष्यति वाखयिष्यतः वाखयिष्यन्ति क्रि. अवाखयिष्यत् अवाखयिष्यताम् अवाखयिष्यन परस्मैपद व. नाखयति नाखयतः स. नाखयेत् नाखयेताम् प. नाखयतु/नाखयतात् नाखयताम् नाखयन्ति नाखयेयुः नाखयन्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy