SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) ६० शाख (शाख्) व्याप्तौ। परस्मैपद व. शाखयति शाखयतः शाखयन्ति स. शाखयेत् शाखयेताम् शाखयेयुः प. शाखयतु/शाखयतात् शाखयताम् शाखयन्तु ह्य. अशाखयत् अशाखयताम् अशाखयन् अ. अशशाखत् अशशाखताम् अशशाखन् प. शाखयाञ्चकार शाखयाञ्चक्रतुः शाखयाञ्चक्रुः आ. शाख्यात् शाख्यास्ताम् शाख्यासुः २. शाखयिता शाखयितारौ शाखयितारः भ. शाखयिष्यति शाखयिष्यतः शाखयिष्यन्ति क्रि. अशाखयिष्यत् अशाखयिष्यताम् अशाखयिष्यन् आत्मनेपद व. शाखयते शाखयेते शाखयन्ते स. शाखयेत शाखयेयाताम् शाखयेरन् प. शाखयताम् शाखयताम् शाखयन्ताम् ह्य. अशाखयत अशाखयेताम् अशाखयन्त अ. अशशाखत अशशाखेताम् अशशाखन्त प. शाखयाञ्चके शाखयाञ्चक्राते शाखयाञ्चक्रिरे आ. शाखयिषीष्ट शाखयिषीयास्तामशाखयिषीरन् श्व. शाखयिता शाखयितारौ शाखयितारः भ. शाखयिष्यते शाखयिष्येते शाखयिष्यन्ते क्रि. अशाखयिष्यत अशाखयिष्येताम् अशाखयिष्यन्त ६१ श्लाख (श्लाख) व्याप्तौ। श्व. श्लाखयिता श्लाखयितारौ श्लाखयितारः भ. श्लाखयिष्यति श्लाखयिष्यतः श्लाखयिष्यन्ति क्रि. अश्लाखयिष्यत् अश्लाखयिष्यताम् अश्लाखयिष्यन् आत्मनेपद व. श्लाखयते श्लाखयेते श्लाखयन्ते स. श्लाखयेत श्लाखयेयाताम् श्लाखयेरन् प. श्लाखयताम् श्लाखयेताम् श्लाखयन्ताम् ह्य. अश्लाखयत अश्लाखयेताम् अश्लाखयन्त अ. अशश्लाखत अशश्लाखेताम् अशश्लाखन्त प. श्लाखयाञ्चक्रे श्लाखयाञ्चक्राते श्लाखयाञ्चक्रिरे आ. श्लाखयिषीष्ट श्लाखयिषीयास्ताम् श्लाखयिषीरन् श्व. श्लाखयिता श्लाखयितारौ श्लाखयितार: भ. श्लाखयिष्यते श्लाखयिष्येते श्लाखयिष्यन्ते क्रि. अश्लाखयिष्यत अश्लाखयिष्येताम् अश्लाखयिष्यन्त ६२ कक्ख (कक्ख) हसने। परस्मैपद व. कक्खयति कक्खयतः कक्खयन्ति स. कक्खयेत् कक्खयेताम् कक्खयेयुः प. कक्खयतु/कक्खयतात् कक्खयताम् कक्खयन्तु ह्य. अकक्खयत् अकक्खयताम् अकक्खयन् अ. अचकक्खत् अचकक्खताम् अचकक्खन् प. कक्खयाञ्चकार कक्खयाञ्चक्रतुः कक्खयाञ्चक्रुः आ. कक्ख्यात् कख्यास्ताम् कख्यासुः श्व. कक्खयिता कक्खयितारौ कक्खयितार: भ. कक्खयिष्यति कक्खयिष्यतः कक्खयिष्यन्ति क्रि. अकक्खयिष्यत् अकक्खयिष्यताम् अकक्खयिष्यन् आत्मनेपद व. कक्खयते कक्खयेते कक्खयन्ते स. कक्खयेत कक्खयेयाताम् कक्खयेरन् प. कक्खयताम् कक्खयेताम् कक्खयन्ताम् ह्य. अकक्खयत अकक्खयेताम् अकक्खयन्त अ. अचकक्खत अचकक्खेताम् अचकक्खन्त प. कक्खयाञ्चके कक्खयाञ्चक्राते कक्खयाञ्चक्रिरे प्यात परस्मैपद व. श्लाखयति श्लाखयतः श्लाखयन्ति स. श्लाखयेत श्लाखयेताम् श्लाखयेयुः प. श्लाखयतु/श्लाखयतात् श्लाखयताम् श्लाखयन्तु ह्य. अश्लाखयत् अश्लाखयताम् अश्लाखयन् अ. अशश्लाखत् अशश्लाखताम् अशश्लाखन् प. श्लाखयाञ्चकार श्लाखयाञ्चक्रतुः श्लाखयाञ्चक्रुः आ. श्लाख्यात् श्लाख्यास्ताम् श्लाख्यासुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy