SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ 30 ५९ धान (धाख) शोषणालमर्थयोः । परस्मैपद व. श्राखयति भ्राखयसि श्राखयामि स. श्राखयेत् श्राखये: श्राखयम् प. ध्राखयतु / ध्राखयतात् श्राखयताम् धाखय / श्राखयतात् भ्राखयतम् श्राखयाणि ह्य. अभ्राखयत् अभ्राखयः अभ्राखयम् अ. अदध्राखत् अदध्राखः अदधाखम् श्राखयाञ्चकार भ्राखयाञ्चकर्थ प. आ. श्राख्यात् श्राख्या: ध्राख्यासम् श्व भ्राखयिता ध्राखयतः ध्राखयन्ति श्राखयथः भ्राखयथ धाखयावः ध्राखयामः धाखयेताम् धाखयेयुः श्राखयेतम् धाखयेत भ्राखयेव ध्राखयेम प्राखयितासि भ्राखयितास्मि धाखयाञ्चकार/चकर ध्राखयाञ्चकृव भ. प्राखयिष्यति भ्राखयिष्यसि धाखयिष्यामि क्रि. अभ्राखयिष्यत् अभ्राखयिष्यः अभ्राखयिष्यम् ध्राखयन्तु ध्राखयत ध्राखयाम अध्राखयताम् अध्राखयन् अभ्राखयतम् अभ्राखयत अध्राखयाव अध्राखयाम श्राखयाम्बभूव / धाखयामास Jain Education International ध्राखयाव अदधाखताम् अदध्राखन् अदधाखतम् अदध्राखत अदधाखाव अदधाखाम ध्राखयाञ्चक्रतुः ध्राखयाञ्चक्रुः श्राखयाञ्चक्रथुः श्राखयाञ्चक्र श्राखयाञ्चकृम ध्राख्यास्ताम् ध्राख्यासुः ध्राख्यास्तम् ध्राख्यास्त ध्राख्यास्व ध्राख्यास्म धाखयितारौ ध्राखयितारः भ्राखयितास्थः ध्राखयितास्थ भ्राखयितास्वः भ्राखयितास्मः भ्राखयिष्यतः भ्राखयिष्यन्ति भ्राखयिष्यथः भ्राखयिष्यथ भ्राखयिष्यावः भ्राखयिष्यामः अध्राखयिष्यताम् अध्राखयिष्यन् अभ्राखयिष्यतम् अभ्राखयिष्यत अभ्राखयिष्याव अध्राखयिष्याम व. ध्राखयते श्राखयसे धाखये स. भ्राखयेत ध्राखयेथाः श्राखयेय प. ध्राखयताम् ध्राखयस्व ध्राखयै ह्य. अध्राखयत अध्राखयथाः अध्राखये अ. अदध्राखत अदधाखथाः अदधाखे प. भ्राखयाञ्चक्रे श्राखयाञ्चकृषे श्राखयाञ्चक्रे धाखयिषीय श्व ध्राखयिता धाखयितासे धाखयिताहे भ. धाखयिष्यते भ्राखयिष्यसे धाखयिष्ये क्रि. अभ्राखयिष्यत अध्राखयिष्यथाः अधाखयिष्ये आत्मनेपद भ्राखयेते श्राखयेथे धाखयाम्बभूव / श्राखयामास आ. ध्राखयिषीष्ट धाखयिषीष्ठाः For Private & Personal Use Only धातुरत्नाकर द्वितीय भाग धाखयन्ते श्राखयध्वे ध्राखयावहे धाखयामहे भ्राखयेयाताम् ध्राखयेरन् भ्राखयेयाथाम् भ्राखयेध्वम् धाखयेवहि भ्राखयेमहि ध्राखयेताम् ध्राखयन्ताम् भ्राखयेथाम् भ्राखयावहै ध्राखयध्वम् ध्राखयामहै अध्राखयेताम् अध्राखयन्त अध्राखयेथाम् अध्राखयध्वम् अध्राखयावहि अध्राखयामहि अदधाखेताम् अदध्राखन्त अदधाखेथाम् अदध्राखध्वम् अदधाखावहि अदधाखामहि भ्राखयाञ्चक्राते ध्राखयाञ्चक्रिरे ध्राखयाञ्चक्राथे ध्राखयाञ्चकृवे ध्राखयाञ्चकृवहे भ्राखयाञ्चकृमहे ध्राखयिषीयास्ताम् ध्राखयिषीरन् भ्राखयिषीयास्थाम् भ्राखयिषीदवम् भ्राखयिषीध्वम् भ्राखयिषीवहि भ्राखयिषीमहि भ्राखयितारौ ध्राखयितारः भ्राखयितासाथे भ्राखयिताध्वे भ्राखयितास्वहे भ्राखयितास्महे भ्राखयिष्येते भ्राखयिष्यन्ते धाखयिष्येथे धाखयिष्यध्वे भ्राखयिष्यावहे भ्राखयिष्यामहे अभ्राखयिष्येताम् अध्राखयिष्यन्त अध्राखयिष्येथाम् अध्राखयिष्यध्वम् अध्राखयिष्यावहि अध्राखयिष्यामहि www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy