________________
30
५९ धान (धाख) शोषणालमर्थयोः ।
परस्मैपद
व. श्राखयति
भ्राखयसि
श्राखयामि
स. श्राखयेत्
श्राखये:
श्राखयम्
प. ध्राखयतु / ध्राखयतात् श्राखयताम्
धाखय / श्राखयतात्
भ्राखयतम्
श्राखयाणि
ह्य. अभ्राखयत्
अभ्राखयः
अभ्राखयम्
अ. अदध्राखत्
अदध्राखः
अदधाखम्
श्राखयाञ्चकार
भ्राखयाञ्चकर्थ
प.
आ. श्राख्यात्
श्राख्या:
ध्राख्यासम्
श्व भ्राखयिता
ध्राखयतः
ध्राखयन्ति
श्राखयथः
भ्राखयथ
धाखयावः
ध्राखयामः
धाखयेताम्
धाखयेयुः
श्राखयेतम् धाखयेत
भ्राखयेव
ध्राखयेम
प्राखयितासि
भ्राखयितास्मि
धाखयाञ्चकार/चकर ध्राखयाञ्चकृव
भ. प्राखयिष्यति
भ्राखयिष्यसि
धाखयिष्यामि
क्रि. अभ्राखयिष्यत्
अभ्राखयिष्यः
अभ्राखयिष्यम्
ध्राखयन्तु
ध्राखयत
ध्राखयाम
अध्राखयताम् अध्राखयन्
अभ्राखयतम्
अभ्राखयत
अध्राखयाव
अध्राखयाम
श्राखयाम्बभूव / धाखयामास
Jain Education International
ध्राखयाव
अदधाखताम् अदध्राखन्
अदधाखतम्
अदध्राखत
अदधाखाव अदधाखाम
ध्राखयाञ्चक्रतुः ध्राखयाञ्चक्रुः
श्राखयाञ्चक्रथुः श्राखयाञ्चक्र
श्राखयाञ्चकृम
ध्राख्यास्ताम्
ध्राख्यासुः
ध्राख्यास्तम् ध्राख्यास्त
ध्राख्यास्व
ध्राख्यास्म
धाखयितारौ ध्राखयितारः
भ्राखयितास्थः ध्राखयितास्थ
भ्राखयितास्वः भ्राखयितास्मः
भ्राखयिष्यतः
भ्राखयिष्यन्ति
भ्राखयिष्यथः
भ्राखयिष्यथ
भ्राखयिष्यावः भ्राखयिष्यामः अध्राखयिष्यताम् अध्राखयिष्यन् अभ्राखयिष्यतम् अभ्राखयिष्यत अभ्राखयिष्याव अध्राखयिष्याम
व. ध्राखयते
श्राखयसे
धाखये
स. भ्राखयेत
ध्राखयेथाः
श्राखयेय
प.
ध्राखयताम्
ध्राखयस्व
ध्राखयै
ह्य. अध्राखयत
अध्राखयथाः
अध्राखये
अ. अदध्राखत
अदधाखथाः
अदधाखे
प. भ्राखयाञ्चक्रे
श्राखयाञ्चकृषे श्राखयाञ्चक्रे
धाखयिषीय
श्व ध्राखयिता
धाखयितासे
धाखयिताहे
भ. धाखयिष्यते
भ्राखयिष्यसे
धाखयिष्ये
क्रि. अभ्राखयिष्यत
अध्राखयिष्यथाः अधाखयिष्ये
आत्मनेपद
भ्राखयेते
श्राखयेथे
धाखयाम्बभूव / श्राखयामास आ. ध्राखयिषीष्ट
धाखयिषीष्ठाः
For Private & Personal Use Only
धातुरत्नाकर द्वितीय भाग
धाखयन्ते
श्राखयध्वे
ध्राखयावहे धाखयामहे
भ्राखयेयाताम् ध्राखयेरन्
भ्राखयेयाथाम् भ्राखयेध्वम्
धाखयेवहि भ्राखयेमहि
ध्राखयेताम् ध्राखयन्ताम्
भ्राखयेथाम्
भ्राखयावहै
ध्राखयध्वम्
ध्राखयामहै
अध्राखयेताम् अध्राखयन्त
अध्राखयेथाम् अध्राखयध्वम्
अध्राखयावहि अध्राखयामहि
अदधाखेताम् अदध्राखन्त अदधाखेथाम् अदध्राखध्वम्
अदधाखावहि अदधाखामहि भ्राखयाञ्चक्राते ध्राखयाञ्चक्रिरे ध्राखयाञ्चक्राथे ध्राखयाञ्चकृवे
ध्राखयाञ्चकृवहे भ्राखयाञ्चकृमहे
ध्राखयिषीयास्ताम् ध्राखयिषीरन्
भ्राखयिषीयास्थाम् भ्राखयिषीदवम्
भ्राखयिषीध्वम्
भ्राखयिषीवहि भ्राखयिषीमहि
भ्राखयितारौ
ध्राखयितारः
भ्राखयितासाथे भ्राखयिताध्वे
भ्राखयितास्वहे भ्राखयितास्महे
भ्राखयिष्येते भ्राखयिष्यन्ते
धाखयिष्येथे धाखयिष्यध्वे भ्राखयिष्यावहे भ्राखयिष्यामहे
अभ्राखयिष्येताम् अध्राखयिष्यन्त अध्राखयिष्येथाम् अध्राखयिष्यध्वम्
अध्राखयिष्यावहि अध्राखयिष्यामहि
www.jainelibrary.org