________________
णिगन्तप्रक्रिया (भ्वादिगण)
अ. अरराखत्
प. राखयाञ्चकार
आ. राख्यात्
श्व. राखयिता
भ. राखयिष्यति
क्रि. अराखयिष्यत्
व. राखयते स. राखयेत
प. राखयताम्
ह्य. अराखयत
अ. अरराखत
प. राखयाञ्चक्रे
आ. राखयिषीष्ट
श्व. राखयिता
भ. राखयिष्यते
क्रि. अराखयिष्यत
भ. लाखयिष्यति
क्रि. अलाखयिष्यत्
अरराखताम्
अरराखन्
राखयाञ्चक्रतुः राखयाञ्चक्रुः
राख्यास्ताम्
राख्यासुः
ख
राखयितारः
राखयिष्यतः
राखयिष्यन्ति
अराखयिष्यताम् अराखयिष्यन् आत्मनेपद
५७ लाख (लाख) शोषणालमर्थयोः ।
व. लाखयते
स. लाखयेत
राखयेते राखयन्ते
राखयेयाताम् राखयेरन्
राखयन्ताम्
अराखयन्त
अरराखन्त
राखयाञ्चक्रिरे
राखयिषीयास्ताम् राखयिषीरन्
राखयितारौ राखयितारः
राखयिष्येते राखयिष्यन्ते
अराखयिष्येताम् अराखयिष्यन्त
Jain Education International
राखताम्
अराखयेताम्
अरराखेताम्
राखयाञ्चक्राते
व. लाखयति
लाखयन्ति
स. लाखयेत्
लाखयेयुः
प. लाखयतु / लाखयतात् लाखयताम् लाखयन्तु
ह्य. अलाखयत्
अलाखयताम् अलाखयन्
अललाखताम् अललाखन्
अ. अललाखत् प. लाखयाञ्चकार आ. लाख्यात्
लाखयाञ्चक्रतुः लाखयाञ्चक्रुः
लाख्यास्ताम् लाख्यासुः लाखयितारौ
श्व. लाखयिता
लाखयितारः
लाखयिष्यतः
लाखयिष्यन्ति
अलाखयिष्यताम् अलाखयिष्यन्
आत्मनेपद
लाखयेते
परस्मैपद
लाखयतः
लाखयेताम्
लाखयन्ते
लाखयेयाताम् लाखयेरन्
प. लाखयताम्
ह्य. अलाखयत
अ. अललाखत
प. लाखयाञ्चक्रे
आ. लाखयिषीष्ट
श्व. लाखयिता
भ. लाखयिष्यते
क्रि. अलाखयिष्यत
५८ द्राख (द्राख) शोषणालमर्थयोः ।
व. द्राखयति
स. द्राखयेत्
प.
ह्य. अद्राखयत्
अ. अदद्राखत्
प. द्राखयाञ्चकार
आ. द्राख्यात्
श्व द्राखयिता
द्राखयतु/द्राखयतात् द्राखयताम्
भ. द्राखयिष्यति
क्रि. अद्राखयिष्यत्
लाखयेताम् लाखयन्ताम्
अलाखयेताम् अलाखयन्त अललाखेताम् अललाखन्त लाखयाञ्चक्राते लाखयाञ्चक्रिरे लाखयिषीयास्ताम् लाखयिषीरन् लाखयितारौ लाखयितारः लाखयिष्येते लाखयिष्यन्ते
अलाखयिष्येताम् अलाखयिष्यन्त
व. द्राखयते
स. द्राखयेत
प. द्राखयताम्
ह्य. अद्राखयत
अ. अदद्राखत
प. द्राखयाञ्चक्रे
आ. द्राखयिषीष्ट
श्व. द्राखयिता
भ. द्राखयिष्यते
क्रि. अद्राखयिष्यत
For Private & Personal Use Only
परस्मैपद
द्राखयतः द्राखयन्ति
द्राखयेताम् द्राखयेयुः
द्राखयन्तु अद्राखयताम् अद्राखयन्
अदद्राखताम् अदद्राखन् द्राखयाञ्चक्रतुः द्राखयाञ्चक्रुः द्राख्यास्ताम् द्राख्यासुः
द्राखयितारौ द्राखयितार:
द्राखयिष्यतः द्राखयिष्यन्ति
अद्राखयिष्यताम् अद्राखयिष्यन् आत्मनेपद
द्राखयेते
द्राखयन्ते
द्राखयेयाताम् द्राखयेरन्
द्राखयेताम्
द्राखयन्ताम्
अद्राखयेताम्
अद्राखयन्त
अदद्राखेताम् अदद्राखन्त
द्राखयाञ्चक्राते द्राखयाञ्चक्रिरे
द्राखयिषीयास्ताम् द्राखयिषीरन् द्राखयितारौ द्राखयितार:
द्राखष्ि
द्राखयिष्यन्ते
अद्राखयिष्येताम् अद्राखयिष्यन्त
29
www.jainelibrary.org