SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ 28 धातुरलाकर द्वितीय भाग क्रि. अशोकयिष्यत् अशोकयिष्यताम् अशोकयिष्यन् आत्मनेपद व. शोकयते शोकयेते शोकयन्ते स. शोकयेत शोकयेयाताम् शोकयेरन् प. शोकयताम् शोकयेताम् शोकयन्ताम् ह्य. अशोकयत अशोकयेताम् अशोकयन्त अ. अशूशुकत अशूशुकेताम् अशूशुकन्त प. शोकयाञ्चके शोकयाञ्चक्राते शोकयाञ्चक्रिरे आ. शोकयिषीष्ट शोकयिषीयास्ताम्शोकयिषीरन् श्व. शोकयिता शोकयितारौ शोकयितारः भ. शोकयिष्यते शोकयिष्येते शोकयिष्यन्ते क्रि. अशोकयिष्यत अशोकयिष्येताम् अशोकयिष्यन्त ५४ बुक्क (बुक्क्) भाषणे। परस्मैपद व. बुक्कयति बुक्कयतः बुक्कयन्ति स. बुक्कयेत् बुक्कयेताम् बुक्कयेयुः प. बुक्कयतु/बुक्कयतात् बुक्कयताम् बुक्कयन्तु ह्य. अबुक्कयत् अबुक्कयताम् अबुक्कयन् अ. अबुबुक्कत् अबुबुक्कताम् अबुबुक्कन् प. बुक्कयाञ्चकार बुक्कयाञ्चक्रतुः बुक्कयाञ्चक्रुः आ. बुक्क्यात् बुक्क्यास्ताम् बुक्क्यासुः श्व. बुक्कयिता बुक्कयितारौ बुक्कयितारः भ. बुक्कयिष्यति बुक्कयिष्यतः बुक्कयिष्यन्ति क्रि. अबुक्कयिष्यत् अबुक्कयिष्यताम् अबुक्कयिष्यन् आत्मनेपद व. बुक्कयते बुक्कयेते बुक्कयन्ते स. बुक्कयेत बुक्कयेयाताम् बुक्कयेरन् प. बुक्कयताम् बुक्कयेताम् बुक्कयन्ताम् ह्य. अबुक्कयत अबुक्कयेताम् अबुक्कयन्त अ. अबुबुक्कत अबुबुक्केताम् अबुबुक्कन्त प. बुक्कयाञ्चके बुक्कयाञ्चक्राते बुक्कयाञ्चक्रिरे आ. बुक्कयिषीष्ट बुक्कयिषीयास्ताम् बुक्कयिषीरन् श्व. बुक्कयिता बुक्कयितारौ बुक्कयितारः भ. बुक्कयिष्यते बुक्कयिष्येते बुक्कयिष्यन्ते क्रि. अबुक्कयिष्यत अबुक्कयिष्येताम् अबुक्कयिष्यन्त ॥खान्ता द्वाविंशतिः॥ ५५ ओख (ओख्) शोषणालमर्थयोः। परस्मैपद व. ओखयति ओखयतः ओखयन्ति स. ओखयेत् ओखयेताम् ओखयेयुः प. ओखयतु/ओखयतात् ओखयताम् ओखयन्तु ह्य. औखयत् औखयताम् औखयन् अ. औचिखत् औचिखताम् औचिखन् प. ओखयाञ्चकार ओखयाञ्चक्रतुः ओखयाश्चक्रुः आ. ओख्यात् ओख्यास्ताम् ओख्यासुः श्व. ओखयिता ओखयितारौ ओखयितार: भ. ओखयिष्यति ओखयिष्यतः ओखयिष्यन्ति क्रि. औखयिष्यत् औखयिष्यताम् औखयिष्यन् आत्मनेपद व. ओखयते ओखयेते ओखयन्ते स. ओखयेत ओखयेयाताम् ओखयेरन् प. ओखयताम् ओखयेताम् ओखयन्ताम् ह्य. औखयत औखयेताम् औखयन्त अ. औचिखत औचिखेताम् औचिखन्त प. ओखयाञ्चक्रे ओखयाञ्चक्राते ओखयाञ्चक्रिरे आ. ओखयिषीष्ट ओखयिषीयास्ताम् ओखयिषीरन् श्व. ओखयिता ओखयितारौ ओखयितारः भ. ओखयिष्यते ओखयिष्येते ओखयिष्यन्ते क्रि. औषयिष्यत औखयिष्येताम् औखयिष्यन्त ५६ राख (राख्) शोषणालमर्थयोः। परस्मैपद व. राखयति राखयतः स. राखयेत् राखयेताम् | प. राखयतु/राखयतात् राखयताम् ह्य. अराखयत् अराखयताम् राखयन्ति राखयेयुः राखयन्तु अराखयन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy