SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) ह्य. अतङ्कयत् अतङ्कयः अतङ्कयम् अ. अततङ्कत् अततङ्कः अततङ्कम् प. तयाञ्चकार तङ्कयाञ्चक तङ्कयाञ्चकार/चकर तङ्कयाञ्चकृव तङ्कयाम्बभूव/तङ्कयामास आ. तङ्क्यात् तङ्क्या: तङ्क्यासम् व. तङ्कयिता तङ्कयितासि तङ्क्यास्व तङ्क्यास्म तङ्कयितारौ तङ्कयितारः तङ्कयितास्थः तङ्कयितास्थ तङ्कयितास्मि तङ्कयितास्वः तङ्कयितास्मः तङ्कयिष्यतः तङ्कयिष्यन्ति तङ्कयिष्यथः तङ्कयिष्यथ तङ्कयिष्यामः तङ्कयिष्यावः अतङ्कयिष्यताम् अतङ्कयिष्यन् अतङ्कयिष्यतम् अतङ्कयिष्यत अतङ्कयिष्याव अतङ्कयिष्याम आत्मनेपद तङ्कयेते तङ्कयन्ते तङ्क तङ्कयध्वे तङ्कयावहे तङ्कयामहे तङ्कयेयाताम् तङ्कयेरन् भ. तङ्कयिष्यति तङ्कयिष्यसि तङ्कयिष्यामि क्रि. अङ्कयिष्यत् अतङ्कयिष्यः अङ्कयिष्यम् व. तङ्कयते तङ्कयसे तङ्कये स. तङ्क तङ्कयेथाः तङ्कयय अतङ्कयताम् अतङ्कयन् अतङ्कयतम् अतङ्कयत अतङ्कयाव अतङ्कयाम अततङ्कताम् अततङ्कन् अततङ्कतम् अततङ्कत अततङ्काव अततङ्काम तङ्कयाञ्चक्रतुः तङ्कयाञ्चक्रुः तङ्कयाञ्चक्रथुः तङ्कयाञ्चक्र तङ्कयाञ्चकृम प. तङ्कयताम् तङ्कयस्व तङ्क ह्य. अतङ्कयत Jain Education International तङ्क्यास्ताम् तङ्क्यासुः तङ्क्यास्तम् तङ्क्यास्त तङ्कयेयाथाम् तङ्कयेध्वम् तङ्कव तङ्कयेमहि तङ्कयेताम् तङ्कयेथाम् तङ्कयावहै अतङ्कयेताम् तङ्कयन्ताम् तङ्कयध्वम् तङ्कामहै अतङ्कयन्त अतङ्कयथा: अङ्क अ. अततङ्कत अततङ्कथाः अततङ्के प. तङ्कयाञ्चक्रे अततङ्कध्वम् अततङ्कावहि अततङ्कामहि तङ्कयाञ्चक्राते तङ्कयाञ्चक्रिरे तङ्कयाञ्चक्राथे तङ्कयाञ्चकृवे तङ्काञ्चकृषे तङ्कयाञ्चक्रे तङ्कयाञ्चकृवहे तङ्कयाञ्चकृमहे आ. तङ्कयिषीष्ट तङ्कयाम्बभूव/तङ्कयामास तङ्कयिषीष्ठाः तङ्कयिषीय श्व. तङ्कयिता तङ्कयिताहे भ. तङ्कयिष्यते तसे अतङ्कयेथाम् अतङ्कयध्वम् अतङ्कयावहि अतङ्कयामहि तङ्कयिष्ये क्रि. अतङ्कयिष्यत अतङ्कयिष्यथाः अङ्क अततङ्केताम् अततङ्कन्त अततङ्केथाम् For Private & Personal Use Only तङ्कयिषीयास्ताम् तङ्कयिषीरन् तङ्कयिषीयास्थाम् तङ्कयिषीढ्वम् तङ्कयिषीध्वम् तङ्कयिषीवहि तङ्कयिषीमहि तङ्कयितारौ तङ्कयितारः तङ्कयितासाथे तङ्कयिताध्वे तङ्कयितास्वहे तङ्कयितास्महे तङ्कयिष्ये तङ्कयिष्यन्ते तङ्कयिष्येथे तङ्कयिष्यध्वे तङ्कयिष्यावहे तङ्कयिष्यामहे अतङ्कयिष्येताम् अतङ्कयिष्यन्त अतङ्कयिष्येथाम् अतङ्कयिष्यध्वम् अतङ्कयिष्यावहि अतङ्कयिष्यामहि ५३ शुक (शुक्) गतौ । परस्मैपद व. शोकयति शोकयतः स. शोकयेत् शोकयेताम् प. शोकयतु / शोकयतात् शोकयताम् ह्य. अशोकयत् अ. अशूशुकत् प. शोकयाञ्चकार आ. शोक् श्व. शोकयिता भ. शोकयिष्यति शोकयन्ति शोकयेयुः शोकयन्तु अशोकयताम् अशोकयन् अशूशुकताम् अशूशुकन् शोकयाञ्चक्रतुः शोकयाञ्चक्रुः शोक्यास्ताम् शोक्यासुः शोकयितारौ शोकयितारः शोकयिष्यतः शोकयिष्यन्ति 27 www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy