SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ 344 धातुरत्नाकर द्वितीय भाग ७९९ दयि (दय) दानगतिहिंसादहनेषु च ।। परस्मैपद व. दाययति दाययतः दाययन्ति ___ दाययेत् दाययेताम् दाययेयुः दाययतु/दाययतात् दाययताम् दाययन्तु अदाययत् अदाययताम् अदाययन् अ. अदीदयत् अदीदयताम् अदीदयन् प. दाययाञ्चकार दाययाञ्चक्रतुः दाययाञ्चक्रुः दाय्यात् दाय्यास्ताम् दाय्यासुः २. दाययिता दाययितारौ दाययितारः भ. दाययिष्यति दाययिष्यतः दाययिष्यन्ति क्रि. अदाययिष्यत् अदाययिष्यताम् अदाययिष्यन् आत्मनेपद व. दाययते दाययेते दाययन्ते स. दाययेत दाययेयाताम् दाययेरन् प. दाययताम् दाययेताम् दाययन्ताम् अदाययत अदाययेताम् अदाययन्त अ. अदीदयत अदीदयेताम अदीदयन्त दाययाञ्चके दाययाञ्चक्राते दाययाञ्चक्रिरे . दाययिषीष्ट दाययिषीयास्ताम् दाययिषीरन् दाययिता दाययितारौ दाययितार: भ. दाययिष्यते दाययिष्येते दाययिष्यन्ते क्रि. अदाययिष्यत अदाययिष्येताम् अदाययिष्यन्त ८०० ऊयैङ् (ऊय्) तन्तुसन्ताने । परस्मैपद व. ऊययति ऊययतः ऊययन्ति स. ऊययेत् ऊययेताम् ऊययेयुः ऊययतु/ऊययतात् ऊययताम् ऊययन्तु ह्य. औययत् औययताम् अ. औयियत् औयियताम् प. ऊययाञ्चकार ऊययाञ्चक्रतुः ऊययाञ्चक्रुः आ. ऊय्यात् ऊय्यास्ताम् ऊय्यासुः श्व. ऊययिता ऊययितारौ ऊययितार: भ. ऊययिष्यति ऊययिष्यतः ऊययिष्यन्ति क्रि. औययिष्यत् औययिष्यताम् औययिष्यन् आत्मनेपद व. ऊययते ऊययेते ऊययन्ते ऊययेत ऊययेयाताम् ऊययेरन् ऊययताम् ऊययेताम् ऊययन्ताम् ह्य. औययत औययेताम् औययन्त अ. औयियत औयियेताम औयियन्त प. ऊययाञ्चक्रे ऊययाञ्चक्राते ऊययाञ्चक्रिरे आ. ऊययिषीष्ट ऊययिषीयास्ताम् ऊययिषोरन् व. ऊययिता ऊययितारौ ऊययितारः भ. ऊययिष्यते ऊययिष्येते ऊययिष्यन्ते क्रि. औययिष्यत औययिष्येताम् औययिष्यन्त ८०१ पूयैङ् (पूय) दुर्गन्धविशरणयोः । परस्मैपद व. पूययति पूययतः पूययन्ति स. पूययेत् पूययेताम् पूययेयुः प. पूययतु/पूययतात् पूययताम् पूययन्तु ह्य. अपूययत् अपूययताम् अपूययन् अ. अपूपुयत् अपूपुयताम् अपूपुयन् प. पूययाञ्चकार पूययाञ्चक्रतुः पूययाञ्चक्रुः आ. पूय्यात् पूय्यास्ताम् पूय्यासुः श्व. पूययिता पूययितारौ पूययितारः भ. पूययिष्यति पूययिष्यन्ति क्रि. अपूययिष्यत् अपूययिष्यताम् अपूययिष्यन् आत्मनेपद व. पूययते पूययेते स. पूययेत पूययेयाताम् पूययेरन् प. पूययताम् पूययेताम् पूययन्ताम् ह्य. अपूययत अपूययेताम् अपूययन्त अ. अपूपुयत अपूपुयेताम अपूपुयन्त प. पूययाञ्चके पूययाञ्चक्राते पूययाञ्चक्रिरे आ. पूययिषीष्ट पूययिषीयास्ताम् पूययिषीरन् श्व. पूययन्ते औययन् औयियन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy