SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण ) व. पूययिता भ. पूययिष्यते क्रि. अपूययिष्यत 5 व. व. क्नोपयति क्नोपयतः स. क्नोपयेत् क्नोपयेताम् प. ह्य. अ. प. आ. क्नोप्यात् व. स. प. क्नोपयिता क्नोपयिता भ. क्नोपयिष्यति क्नोपयिष्यतः क्रि. अक्नोपयिष्यत् अक्नोपयिष्यताम् आत्मनेपद ह्य. अ. व. स. पूययितारौ पूययिष्येते ८०२ क्नूयैङ् (क्नूय्) शब्दोन्दनयोः । परस्मैपद प. ह्य. क्नोपयन्ति क्नोपयेयुः क्नोपयतु/क्नोपयतात् क्नोपयताम् क्नोपयन्तु अक्नोपयत् अक्नोपयताम् अक्नोपयन् ल अपूयताम् अपूययिष्यन्त श्व. अचुक्नुपत् अचुक्नुपताम् क्नोपयाञ्चकार क्नोपयाञ्चक्रतुः क्नोप्यास्ताम् वनोपयते वनोपयेत अचुक्नुपत प. क्नोपयाञ्चक्रे आ. क्नोपयिषीष्ट व. अचुक्नुपेताम क्नोपयाञ्चक्राते नोपयिषीयास्ताम् क्नोपयिता नोपतिरौ भ. क्नोपयिष्यते क्नोपयिष्येते क्रि. अक्नोपयिष्यत अक्नोपयिष्येताम् क्याम् अक्नोपयत अनोपा क्नोपयेते नोपयाताम् क्ष्मापयति क्ष्मापयेत् क्ष्मापयतु / क्ष्मापयतात् अक्ष्मापयत् अ. अचिक्ष्मपत् Jain Education International प. क्ष्मापयाञ्चकार क्ष्मापयाञ्चक्रतुः पूययितार: पूयष्यन्ते आ. क्ष्माप्यात् क्ष्माप्यास्ताम् क्ष्मापयिता क्ष्मापयितारौ क्ष्मापयतः क्ष्मायेताम् ८०३ क्ष्मायैङ् (क्ष्माय्) विधूनने । परस्मैपद अक्ष्मापयताम् अचिक्ष्मपताम् व. क्ष्मापयते स. क्ष्मापयेत प. क्ष्मापयताम् ह्य. अक्ष्मापयत अचुक्नुपन् अ. अचिक्ष्मपत क्नोपयाञ्चक्रुः प. क्ष्मापयाञ्चक्रे आ. क्ष्मापयिषीष्ट व. क्ष्मापयिता भ. क्ष्मापयिष्यति क्ष्मापयिष्यतः क्रि. अक्ष्मापयिष्यत् अक्ष्मापयिष्यताम् आत्मनेपद क्नोपयन्ते क्नोपन् व. स्फाययति क्नोपयन्ताम् अक्नोपयन्त स. स्फाययेत् प. क्ष्मापयन्ति क्ष्मापयेयुः क्ष्मापयताम् क्ष्मापयन्तु अक्ष्मापयन् अचिक्ष्मपन् अक्ष्मापयन्त अचिक्ष्मपन्त क्ष्मापयाञ्चक्रिरे क्नोप्यासुः क्ष्मापयिषीरन् क्नोपयितारः क्ष्मापयितार: क्नोपयिष्यन्ति भ. क्ष्मापयिष्यते क्ष्मापयिष्यन्ते अक्नोपयिष्यन् क्रि. अक्ष्मापयिष्यत अक्ष्मापयिष्येताम् अक्ष्मापयिष्यन्त ८०४ स्फायैङ् (स्फाय्) वृद्धौ । लं वं वर्म क्ष्मापयेते क्ष्मापयेयाताम् क्ष्मताम् अक्ष्मापयेताम् अचिक्ष्मपेताम क्ष्मापयाञ्चक्राते क्ष्मापयिषीयास्ताम् अचुक्नु पन्त क्नोपयाञ्चक्रिरे क्नोपयिषीरन् अ. क्नोपयितार: प. स्फाययाञ्चकार स्फाययाञ्चक्रतुः क्नोपयिष्यन्ते आ. स्फाय्यात् स्फाय्यास्ताम् अक्नोपयिष्यन्त व, स्फाययिता स्फाययितारौ स्फाययिष्यति स्फाययिष्यतः क्रि. अस्फाययिष्यत् अस्फाययिष्यताम् आत्मनेपद भ. क्ष्मापयितारौ क्ष्मापयिष्येते व. स्फाययते स. स्फाययेत प. स्फाययताम् ह्य. अस्फाययत परस्मैपद ह्य. अस्फाययत् अस्फाययताम् अपिस्फवत् अपिस्फवताम् For Private & Personal Use Only स्फाययतः फाय स्फाययन्ति फाययेयुः स्फाययतु / स्फाययतात् स्फाययताम् स्फाययन्तु अस्फाययन् अपिस्फवन् स्फाययाञ्चक्रुः स्फाय्यासुः स्फाययितारः स्फाययिष्यन्ति अस्फाययिष्यन् 345 क्ष्मापयाञ्चक्रुः क्ष्माप्यासुः क्ष्मापयितारः क्ष्मापयिष्यन्ति अक्ष्मापयिष्यन् क्ष्मापयन्ते क्ष्मापयेरन् क्ष्मापयन्ताम् स्फाययेते स्फाययन्ते स्फाययेयाताम् स्फाययेरन् स्फाययेताम् स्फाययन्ताम् अस्फायाम् अस्फाययन्त www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy