SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ 346 धातुरत्नाकर द्वितीय भाग अ. अपिस्फवत अपिस्फवेताम अपिस्फवन्त प. स्फाययाञ्चके स्फाययाञ्चक्राते स्फाययाश्चक्रिरे आ. स्फाययिषीष्ट स्फाययिषीयास्ताम् स्फाययिषीरन् श्व. स्फाययिता स्फाययितारौ स्फाययितारः भ. स्फाययिष्यते स्फाययिष्येते स्फाययिष्यन्ते क्रि. अस्फाययिष्यत अस्फाययिष्येताम् अस्फाययिष्यन्त . ८०५ ओप्यायैङ् (प्याय्) वृद्धौ । परस्मैपद व. प्याययति प्याययतः प्याययन्ति स. प्याययेत् प्याययेताम् प्याययेयुः प. प्याययतु/प्याययतात् प्याययताम् प्याययन्तु ह्य. अप्याययत् अप्याययताम् अप्याययन् अ. अपिप्ययत् अपिप्ययताम् अपिप्ययन् प. प्याययाञ्चकार प्याययाञ्चक्रतुः प्याययाञ्चक्रुः आ. प्याय्यात् प्याय्यास्ताम् प्याय्यासुः श्व. प्याययिता प्याययितारौ प्याययितारः भ. प्याययिष्यति प्याययिष्यत: प्याययिष्यन्ति क्रि. अप्याययिष्यत् अप्याययिष्यताम अप्याययिष्यन आत्मनेपद व. प्याययते प्याययेते प्याययन्ते स. प्याययेत प्याययेयाताम् प्याययेरन् प. प्याययताम् प्याययेताम् प्याययन्ताम् ह्य. अप्याययत अप्याययेताम् अप्याययन्त अ. अपिप्ययत अपिप्ययेताम अपिप्ययन्त प. प्याययाञ्चके प्याययाञ्चक्राते प्याययाञ्चक्रिरे आ. प्याययिषीष्ट प्याययिषीयास्ताम् प्याययिषीरन् श्व. प्याययिता प्याययितारौ प्याययितारः भ. प्याययिष्यते प्याययिष्येते प्याययिष्यन्ते क्रि. अप्याययिष्यत अप्याययिष्येताम् अप्याययिष्यन्त ८०६ तायङ् (ताय) सन्तानपालनयोः । परस्मैपद व. ताययति ताययत: ताययन्ति स. ताययेत् ताययेताम् ताययेयुः प. ताययतु/ताययतात् ताययताम् ताययन्तु ह्य. अताययत् अताययताम् अताययन् अ. अततायत् अततायताम् अततायन् प. ताययाञ्चकार ताययाञ्चक्रतुः ताययाञ्चक्रुः आ. ताय्यात् ताय्यास्ताम् ताय्यासुः श्व. ताययिता ताययितारौ ताययितारः भ, ताययिष्यति ताययिष्यतः ताययिष्यन्ति क्रि. अताययिष्यत् अताययिष्यताम् अताययिष्यन् आत्मनेपद व. ताययते ताययेते ताययन्ते स. ताययेत ताययेयाताम् ताययेरन् प. ताययताम् ताययेताम् ताययन्ताम् ह्य. अताययत अताययेताम् अताययन्त अ. अततायत अततायेताम अततायन्त प. ताययाञ्चके ताययाञ्चक्राते ताययाञ्चक्रिरे आ. ताययिषीष्ट ताययिषीयास्ताम् ताययिषीरन् श्व. ताययिता ताययितारौ ताययितारः भ. ताययिष्यते ताययिष्येते ताययिष्यन्ते क्रि. अताययिष्यत अताययिष्येताम अताययिष्यन्त ॥ अथ लान्ता नव ॥ ८०७ वलि (वल्) संवरणे। परस्मैपद व. वालयति वालयत: वालयन्ति स. वालयेत् वालयेताम् वालयेयुः प. वालयतु/वालयतात् वालयताम् वालयन्तु ह्य. अवालयत् अवालयताम् अवालयन् अ. अवीवलत् अवीवलताम् अवीवलन् प. वालयाञ्चकार वालयाञ्चक्रतुः वालयाञ्चक्रुः आ. वाल्यात् वाल्यास्ताम् वाल्यासुः श्व. वालयिता वालयितारौ वालयितारः भ. वालयिष्यति वालयिष्यतः वालयिष्यन्ति क्रि. अवालयिष्यत् ___ अवालयिष्यताम् अवालयिष्यन् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy