SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 347 आत्मनेपद व. वालयते वालयेते वालयन्ते स. वालयेत वालयेयाताम् वालयेरन् प. वातयताम् वालयेताम् वालयन्ताम् ह्य. अवालयत अवालयेताम् अवालयन्त अ. अवीवलत अवीवलेताम अवीवलन्त प. वालयाञ्चके वालयाञ्चक्राते वालयाञ्चक्रिरे आ. वालयिषीष्ट वालयिषीयास्ताम् वालयिषीरन् श्व. वालयिता वालयितारौ वालयितारः भ. वालयिष्यते वालयिष्येते वालयिष्यन्ते क्रि. अवालयिष्यत अवालयिष्येताम अवालयिष्यन्त ८०८ वल्लि (वल्ल्) संवरणे । परस्मैपद व. वल्लयति वल्लयतः वल्लयन्ति स. वल्लयेत् वल्लयेताम् वल्लयेयुः प. वल्लयतु/वल्लयतात् वल्लयताम् वल्लयन्तु ह्य. अवल्लयत् अवल्लयताम् अवल्लयन् अ. अववल्लत् अववल्लताम् अववल्लन् प. वल्लयाञ्चकार वल्लयाञ्चक्रतुः वल्लयाञ्चक्रुः आ. वल्ल्यात् वल्ल्यास्ताम् वल्ल्यासुः श्व. वल्लयिता वल्लयितारौ वल्लयितारः भ. वल्लयिष्यति वल्लयिष्यतः वल्लयिष्यन्ति क्रि. अवल्लयिष्यत् अवल्लयिष्यताम् अवल्लयिष्यन् आत्मनेपद व. वल्लयते वल्लयेते वल्लयन्ते स. वल्लयेत वल्लयेयाताम् वल्लयेरन् प. वल्लयताम् वल्लयेताम् वल्लयन्ताम् ह्य. अवल्लयत अवल्लयेताम् अवल्लयन्त अ. अववल्लत अववल्लेताम अववल्लन्त प. वल्लयाञ्चके वल्लयाञ्चक्राते वल्लयाञ्चक्रिरे आ. वल्लयिषीष्ट वल्लयिषीयास्ताम् वल्लयिषीरन् व. वल्लयिता वल्लयितारौ वल्लयितारः भ. वल्लयिष्यते वल्लयिष्येते वल्लयिष्यन्ते क्रि. अवल्लयिष्यत अवल्लयिष्येताम् अवल्लयिष्यन्त ८०९ शलि (शल्) चलने च । परस्मैपद व. शालयति शालयत: शालयन्ति स. शालयेत् । शालयेताम् शालयेयुः प. शालयतु/शालयतात् शालयताम्शालयन्तु ह्य. अशालयत् अशालयताम् अशालयन् अ. अशीशलत् अशीशलताम् अशीशलन् प. शालयाञ्चकार शालयाञ्चक्रतुः शालयाञ्चक्रुः आ. शाल्यात् शाल्यास्ताम् शाल्यासुः श्व. शालयिता शालयितारौ शालयितारः भ. शालयिष्यति शालयिष्यतः शालयिष्यन्ति क्रि. अशालयिष्यत् अशालयिष्यताम् अशालयिष्यन् आत्मनेपद व. शालयते शालयेते स. शालयेत शालयेयाताम् शालयेरन् प. शालयताम् शालयेताम् शालयन्ताम् ह्य. अशालयत अशालयेताम् अशालयन्त अ. अशीशलत अशीशलेताम अशीशलन्त प. शालयाञ्चक्रे शालयाञ्चक्राते शालयाञ्चक्रिरे आ. शालयिषीष्ट शालयिषीयास्ताम् शालयिषीरन् श्व. शालयिता शालयितारौ शालयितार: भ. शालयिष्यते शालयिष्येते शालयिष्यन्ते क्रि. अशालयिष्यत अशालयिष्येताम् अशालयिष्यन्त ८१० मलि (मल्) धारणे। परस्मैपद व. मालयति मालयतः मालयन्ति स. मालयेत् मालयेताम् मालयेयुः प. मालयतु/मालयतात् मालयताम्मालयन्तु ह्य. अमालयत् अमालयताम् अमालयन् । अ. अमीमलत् अमीमलताम् अमीमलन प. मालयाञ्चकार मालयाञ्चक्रतुः मालयाञ्चक्रुः आ. माल्यात् माल्यास्ताम् माल्यासुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy