SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ 348 श्व. मालयिता भ. मालयिष्यति क्रि. अमालयिष्यत् व. मालयते स. मालयेत प. मालयताम् ह्य. अमालयत अ. अमीमलत प. मालयाञ्चक्रे आ. मालयिषीष्ट श्व. मालयिता भ. मालयिष्यते क्रि. अमालयिष्यत व. प. ह्य. अमल्लयत् अमल्लयः मल्लयति मल्लयतः मल्लयसि मल्लयथः मल्लयामि मल्लयाव: स. मल्लयेत् मल्लयेताम् मल्लयेः मल्लयेतम् मल्लयेयम् मल्लयेव मल्लयतु / मल्लयतात् मल्लयताम् मल्लय मल्लयानि मालयितारौ मालयितारः मालयिष्यतः मालयिष्यन्ति अमालयिष्यताम् अमालयिष्यन् आत्मनेपद अमल्लयम् अ. अममल्लत् अममल्लः अममल्लम् प. मल्लयाञ्चकार मल्लयाञ्चकर्थ मालयेते मालयन्ते मालयेयाताम् मालयेरन् मालयेताम् मालयन्ताम् अमालयन्त अमीमलन्त मालयाञ्चक्रिरे मालयिषीयास्ताम् मालयिषीरन् मालयितारौ मालयितारः मालयिष्येते मालयिष्यन्ते अमालयिष्येताम् अमालयिष्यन्त ८११ मल्लि (मल्ल) धारणे । परस्मैपद Jain Education International अमालम् अमीमलेताम मालयाञ्चक्राते मल्लयन्ति मलयथ मल्लयामः मल्लयेयुः मल्लयेत मल्लयेम मल्लयन्तु मल्लयतात् मल्लयतम् मल्लयत मल्लयाम मल्लयाव अमल्लयताम् अमल्लयन् अमलयतम् अमल्लयत अमल्लयाव अमल्लयाम अममल्लताम् अममल्लन् अममल्लतम् अममल्लत अममल्लाव अममल्लाम मल्लयाञ्चक्रुः मल्लयाञ्चक्र मल्लयाञ्चक्रतुः मल्लयाञ्चक्रथुः मल्लयाञ्चकार-चकर मल्लयाञ्चकृव मल्लयाम्बभूव / मल्लयामास आ. मल्ल्यात् मल्ल्या मल्ल्यासम् श्व. मल्लयिता मल्लयितासि मल्लयितास्मि भ. मल्लयिष्यति मल्लयिष्यसि मल्लयिष्यामि क्रि. अमल्लयिष्यत् अमल्लयिष्यः अमल्लयिष्यम् व. मल्लयते मल्लयसे मल्लये स. मल्लयेत मल्लयेथाः मल्लयेय प. मल्लयताम् मल्लयस्व मल्लयै ह्य. अमल्लयत अमल्लयथाः अमल्लये अ. अममल्लत अममल्लथाः अममल्ले प. मल्लयाञ्चक्रे मल्ल्यास्ताम् मल्ल्यास्तम् मल्ल्यास्व मल्लयितारौ For Private & Personal Use Only मल्लयेते मल्लयेथे मल्लयावहे मल्लयेयाताम् मल्लयेयाथाम् मल्लयेवहि मल्ल्यास्म मल्लयितार: मल्लयितास्थः मल्लयितास्थ मल्लयितास्वः मल्लयितास्मः मल्लयिष्यतः मल्लयिष्यन्ति मल्लयिष्यथः मल्लयिष्यथ मल्लयिष्यावः मल्लयिष्यामः अमल्लयिष्यताम् अमल्लयिष्यन् अमल्लयिष्यतम् अमल्लयिष्यत अमल्लयिष्याव अमल्लयिष्याम आत्मनेपद मल्लताम् मल्लयेाम् मल्लयावहै धातुरत्नाकर द्वितीय भाग मल्लयाम्बभूव/मल्लयामास मल्लयाञ्चकृम मल्ल्यासुः मल्ल्यास्त अल्लाम् अमल्लयन्त अमल्लयेथाम् अमल्लयावहि अममल्लेताम अममल्लेथाम् अममल्लावहि मल्लयाञ्चक्राते मल्लयाञ्चक्राथे मल्लयाञ्चकृषे मल्लयाञ्चक्रे मल्लयाञ्चकृवहे मल्लयन्ते मल्लयध्वे मल्लयामहे मल्लयेरन् मल्लयेध्वम् मल्लयेमहि मल्लयन्ताम् मल्लयध्वम् मल्लयामहै अमल्लयध्वम् अमल्लयामहि अममल्लन्त अममल्लध्वम् अममल्लामहि मल्लयाञ्चक्रिरे मल्लयाञ्चकृवे मल्लयाञ्चकृम www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy