SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ णिग्न्तप्रक्रिया (भ्वादिगण) 349 आ. मल्लयिषीष्ट मल्लयिषीयास्ताम् मल्लयिषीरन् मल्लयिषीष्ठाः मल्लयिषीयास्थाम् मल्लयिषीदवम् मल्लयिषीध्वम् मल्लयिषीय मल्लयिषीवहि मल्लयिषीमहि श्व. मल्लयिता मल्लयितारौ मल्लयितारः मल्लयितासे मल्लयितासाथे मल्लयिताध्वे मल्लयिताहे मल्लयितास्वहे मल्लयितास्महे भ. मल्लयिष्यते मल्लयिष्येते मल्लयिष्यन्ते मल्लयिष्यसे मल्लयिष्येथे मल्लयिष्यध्वे मल्लयिष्ये मल्लयिष्यावहे मल्लयिष्यामहे क्रि. अमल्लयिष्यत अमल्लयिष्येताम अमल्लयिष्यन्त अमल्लयिष्यथाः अमल्लयिष्येथाम् अमल्लयिष्यध्वम् अमल्लयिष्ये मल्लयिष्यावहि अमल्लयिष्यामहि ८१६ भलि (भल्) परिभाषणहिसादानेषु । परस्मैपद व. भालयति भालयत: भालयन्ति स. भालयेत् भालयेताम् भालयेयुः प. भालयतु/भालयतात् भालयताम्भालयन्तु ह्य. अभालयत् अभालयताम् अभालयन् अ. अबीभलत् अबीभलताम् अबीभलन् प. भालयाञ्चकार भालयाञ्चक्रतुः भालयाञ्चक्रुः आ. भाल्यात् भाल्यास्ताम् भाल्यासुः श्व. भालयिता भालयितारौ भालयितारः भ. भालयिष्यति भालयिष्यतः भालयिष्यन्ति क्रि. अभालयिापत् अभालयिष्यताम् अभालयिष्यन् आत्मनेपद व. भालयते भालयेते भालयन्ते स. भालयेत भालयेसनान. भालयेरन् प. भालयताम् । भालयेताम् भालयन्ताम् ह्य. अभालयत अभालयेताम् भालयन्त अबीभलत अबीभलेताम अबीभलन्त प. भालयाञ्चक्रे भालयाञ्चक्राते भालयाञ्चक्रिरे आ. भालयिषीष्ट भालयिषीयास्ताम् भालयिषीरन् श्व. भालयिता भालयितारौ भालयितारः भ. भालयिष्यते भालयिष्येते भालयिष्यन्ते क्रि. अभालयिष्यत अभालयिष्येताम् अभालयिष्यन्त ८१३ भल्लि (भल्ल्) परिभाषणहिंसादानेषु । परस्मैपद व. भल्लयति भल्लयतः भल्लयन्ति स. भल्लयेत् भल्लयेताम् भल्लयेयुः प. भल्लयतु/भल्लयतात् भल्लयताम् भल्लयन्तु ह्य. अभल्लयत् अभल्लयताम् अभल्लयन् अ. अबभल्लत् अबभल्लताम् अबभल्लन् प. भल्लयाञ्चकार भल्लयाञ्चक्रतुः भल्लयाञ्चक्रुः आ. भल्ल्यात् भल्ल्यास्ताम् भल्ल्यासुः श्व. भल्लयिता भल्लयितारौ भल्लयितारः भ. भल्लयिष्यति भल्लयिष्यतः भल्लयिष्यन्ति क्रि. अभल्लयिष्यत् अभल्लयिष्यताम् अभल्लयिष्यन् आत्मनेपद व. भल्लयते भल्लयन्ते स. भल्लयेत भल्लयेयाताम् भल्लयेरन् प. भल्लयताम् भल्लयेताम् भल्लयन्ताम् ह्य. अभल्लयत अभल्लयेताम् अभल्लयन्त अ. अबभल्लत अबभल्लेताम अबभल्लन्त प. भल्लयाञ्चक्रे भल्लयाञ्चक्राते भल्लयाञ्चक्रिरे आ. भल्लयिषीष्ट भल्लयिषीयास्ताम् भल्लयिषीरन् श्व. भल्लयिता भल्लयितारौ भल्लयितारः भ. भल्लयिष्यते भल्लयिष्येते भल्लयिष्यन्ते क्रि. अभल्लयिष्यत अभल्लयिष्येताम् अभल्लयिष्यन्त ८१४ कलि (कल्) शब्दसंख्यानयोः । परस्मैपद व. कालयति कालयतः कालयन्ति स. कालयेत् कालयेताम् कालयेयुः प. कालयतु/कालयतात् कालयताम्कालयन्तु ह्य. अकालयत् अकालयताम् अकालयन् | अ. अचीकलत् अचीकलताम् अचीकलन् भल्लयेते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy