SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ 350 धातुरलाकर द्वितीय भाग प. कालयाञ्चकार कालयाञ्चक्रतुः कालयाञ्चक्रुः आ. काल्यात् काल्यास्ताम् काल्यासुः श्व. कालयिता कालयितारौ कालयितारः 'भ. कालयिष्यति कालयिष्यतः कालयिष्यन्ति क्रि. अकालयिष्यत् अकालयिष्यताम् अकालयिष्यन् आत्मनेपद व. कालयते कालयेते कालयन्ते स. कालयेत कालयेयाताम् कालयेरन् प. कालयताम् कालयेताम् कालयन्ताम् ह्य. अकालयत अकालयेताम् अकालयन्त अ. अचीकलत अचीकलेताम अचीकलन्त प. कालयाञ्चक्रे कालयाञ्चक्राते कालयाञ्चक्रिरे आ. कालयिषीष्ट कालयिषीयास्ताम् कालयिषीरन् श्व. कालयिता कालयितारौ कालयितारः भ. कालयिष्यते कालयिष्येते कालयिष्यन्ते क्रि, अकालयिष्यत अकालयिष्येताम् अकालयिष्यन्त ८१५ कल्लि (कल्ल्) शब्दे । परस्मैपद तेवयाम: | अ. अचकल्लत अचकल्लेताम अचकल्लन्त प. कल्लयाञ्चक्रे कल्लयाञ्चक्राते कल्लयाञ्चक्रिरे आ. कल्लयिषीष्ट कल्लयिषीयास्ताम् कल्लयिषीरन् श्व. कल्लयिता कल्लयितारौ कल्लयितारः भ. कल्लयिष्यते कल्लयिष्येते कल्लयिष्यन्ते क्रि. अकल्लयिष्यत अकल्लयिष्येताम अकल्लयिष्यन्त ॥ अथ वान्ताश्चतुर्दश ।। ८१६ तेवृङ् (तेव्) देवने । परस्मैपद व. तेवयति तेवयतः तेवयन्ति तेवयसि तेवयथ: तेवयथ तेवयामि तेवयावः स. तेवयेत् तेवयेताम् तेवयेयुः तेवयः तेवयेतम् तेवयेत तेवयेयम् तेवयेव तेवयेम प. तेवयतु/तेवयतात् तेवयताम् तेवयन्तु तेवय तेवयतात् तेवयतम् तेवयत तेवयानि तेवयाव तेवयाम ह्य. अतेवयत् अतेवयताम् अतेवयन् अतेवयः अतेवयतम् अतेवयत अतेवयम् अतेवयाव अतेवयाम अ. अतितेवत् अतितेवताम् अतितेवन् अतितेवः अतितेवतम् अतितेवत अतितेवम् अतितेवाव अतितेवाम प. तेवयाञ्चकार तेवयाञ्चक्रतुः तेवयाञ्चक्रुः तेवयाञ्चकर्थ तेवयाञ्चक्रथुः तेवयाञ्चक्र तेवयाञ्चकार-चकर तेवयाञ्चकृव । तेवयाञ्चकृम तेवयाम्बभूव/तेवयामास आ. तेव्यात् तेव्यास्ताम् तेव्यासुः तेव्याः तेव्यास्तम् तेव्यास्त तेव्यासम् तेव्यास्व श्व. तेवयिता तेवयितारौ तेवयितार: तेवयितासि तेवयितास्थ: तेवयितास्थ तेवयितास्मि तेवयितास्वः तेवयितास्मः व. कल्लयति कल्लयतः कल्लयन्ति स. कल्लयेत् कल्लयेताम् कल्लयेयुः प. कल्लयतु/कल्लयतात् कल्लयताम् कल्लयन्तु अकल्लयत् अकल्लयताम् अकल्लयन् अ. अचकल्लत् अचकल्लताम् अचकल्लन् प, कल्लयाञ्चकार कल्लयाञ्चक्रतुः कल्लयाञ्चक्रुः आ. कल्ल्यात् कल्ल्यास्ताम् कल्ल्यासुः श्व. कल्लयिता कल्लयितारौ कल्लयितार: भ. कल्लयिष्यति कल्लयिष्यतः कल्लयिष्यन्ति क्रि. अकल्लयिष्यत् अकल्लयिष्यताम् अकल्लयिष्यन् आत्मनेपद व. कल्लयते कल्लयेते कल्लयन्ते स. कल्लयेत कल्लयेयाताम् कल्लयेरन् प. कल्लयताम् कल्लयेताम् कल्लयन्ताम् ह्य. अकल्लयत अकल्लयेताम् अकल्लयन्त तेव्यास्म www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy