SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण ) भ. तेवयिष्यति तेवयिष्यतः तेवयिष्यसि तेवयिष्यथः तेवयिष्यामि तेवयिष्यावः तेवयिष्यन्ति तेवयिष्यथ तेवयिष्यामः अतेवयिष्यताम् अतेवयिष्यन् अतेवयिष्यः अतेवयिष्यतम् अतेवयिष्यत अवयिष्यम् अतेवयिष्याव अतेवयिष्याम आत्मनेपद क्रि. अतेवयिष्यत् व. तेवयते वयसे तेवये स. तेवयेत तेवयेथाः तेवयेय प. तेवयताम् तेवयस्व वयै ह्य. अतेवयत अतेवयथाः अतेवये अ. अतितेवत अतितेवथाः अतितेवे प. तेवयाञ्चक्रे आ. तेवयिषीष्ट तेवयिषीष्ठाः तेवयिषीय श्व तेवयिता तेवयितासे तेवयिताहे भ. तेवयिष्यते तेवयिष्यसे तेवयेते तेवयेथे तेवयावहे अध् अतेवयामहि अतितेवन्त अतितेवेथाम् अतितेवध्वम् अतितेवावहि अतिते वामहि तेवयाञ्चक्राते तेवयाञ्चक्रिरे तेवयाञ्चकृषे तेवयाञ्चक्राथे तेवयाञ्चकृवे तेवयाञ्चक्रे तेवयाञ्चकृवहे वयाञ्चकृ तेवयाम्बभूव/तेवयामास Jain Education International वयेयाताम् तेवयेयाथाम् तेवयेवहि तेवयेताम् तेवयेथाम् तेवयावहै अतेवयेताम् अतेवयेथाम् तेवयन्ते तेवयध्वे अतेवयावहि अतितेवेताम वयामहे तेवयेरन् तेवयेध्वम् वयेमहि तेवयन्ताम् तेवयध्वम् वयामहै अतेवयन्त तेवयिषीयास्ताम् तेवयिषीरन् तेवयिषीयास्थाम् तेवयिषीवम् तेवयिषीध्वम् तेवयिषीवहि तेवयिषीमहि तेवयितारौ तेवयितार: तेवयितासाथे तेवयिताध्वे तेवयितास्वहे तेवयिष्येते तेवयिष्येथे तेवयितास्महे वयिष्यन्ते तेवयिष्यध्वे तेवयिष्ये क्रि. अतेवयिष्यत अतेवयिष्यथाः अतेवयिष्ये व. देवयति देवयतः स. देवयेत् देवताम् प. देवयतु/देवयतात् देवयताम् ह्य. अदेवयत् अदेवयताम् अ. अदिदेवत् अददेवताम् अदिदेवन् प. देवयाञ्चकार देवयाञ्चक्रतुः देवयाञ्चक्रुः आ. देव्यात् देव्यास्ताम् देव्यासुः श्व. देवयिता देवयितारौ देवयितार: देवयिष्यतः देवयिष्यन्ति अदेवयिष्यताम् अदेवयिष्यन् आत्मनेपद भ. देवयिष्यति क्रि. अदेवयिष्यत् व. देवय स. देवयेत प. देवयताम् ह्य. अदेवयत अ. अदिदेवत प. देवयाञ्चक्रे आ. देवयिषीष्ट श्व. देवयिता भ. देवयिष्यते क्रि. अदेवयिष्यत ८१७ देवृङ् (देव्) देवने । परस्मैपद तेवयिष्यावहे तेवयिष्यामहे अतेवयिष्येताम् अतेवयिष्यन्त अतेवयिष्येथाम् अतेवयिष्यध्वम् अतेवयिष्यावहि अतेवयिष्यामहि For Private & Personal Use Only देवयन्ति देवयेयुः देवयन्तु अदेवयन् व. सेवयति सेवयतः स. सेवयेत् सेवयेताम् प. सेवयतु / सेवयतात् सेवयताम् ह्य. असेवयत् असेताम् देवयेते देवयेयाताम् देवयेताम् अदेवताम् अदिदेवन्त अदिदेवेताम देवयाञ्चक्राते देवयाञ्चक्रिरे देवयिषीयास्ताम् देवयिषीरन् देवयितारौ देवयितारः देवयिष्यन्ते देवयिष्येते अदेवयिष्येताम् अदेवयिष्यन्त देवयन्ते देवयेरन् देवयन्ताम् अदेवयन्त ८१८ षेवृङ् (सेव्) सेवने । परस्मैपद 351 सेवयन्ति सेवयेयुः सेवयन्तु असेवयन् www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy