SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ 352 अ. असिषेत् असिषेवताम् प. सेवयाञ्चकार आ. सेव्यात् श्व. सेवयिता भ. सेवयिष्यति क्रि. असेवयिष्यत् व. सेवयते स. सेवयेत प. सेवयताम् ह्य. असेवयत अ. असिषेवत प. सेवयाञ्चक्रे आ. सेवयिषीष्ट श्व सेवयिता भ. सेवयिष्यते क्रि. असेवयिष्यत आ. सेव्यात् श्व. सेवयिता भ. सेवयिष्यति क्रि. असेवयिष्यत् व. सेवयते स. सेवयेत प. सेवयताम् सेवयाञ्चक्रतुः सेव्यास्ताम् सेवयितारौ सेवयिष्यतः सेवयिष्यन्ति असेवयिष्यताम् असेवयिष्यन् आत्मनेपद व. सेवयति सेवयतः स. सेवयेत् सेवयेताम् प. सेवयतु/सेवयतात् सेवयताम् Jain Education International सेवयेते सेवयन्ते सेवयेयाताम् सेवयेरन् सेवयेताम् सेवयन्ताम् असेवयेताम् असेवयन्त असिषेवेताम असिषेवन्त सेवयाञ्चक्राते सेवयाञ्चक्रिरे सेवयिषीयास्ताम् सेवयिषीरन् सेवयितारौ सेवयितारः सेवयिष्ये सेवयिष्यन्ते असेवयिष्येताम् असेवयिष्यन्त ८१९ सेवृङ् (सेव्) सेवने । ह्य. असेवयत् असेवयताम् अ. असिसेवत् असिसेवताम् प. सेवयाञ्चकार परस्मैपद असिषेवन् सेवयाञ्चक्रुः सेव्यासुः सेवयितार: सेवयाञ्चक्रतुः सेव्यास्ताम् सेवयितारौ सेवयिष्यतः सेवयन्ति सेवयेयुः सेवयन्तु असेवयन् असिसेवन् सेवयाञ्चक्रुः सेव्यासुः सेवयितार: सेवयिष्यन्ति असेवयिष्यताम् असेवयिष्यन् आत्मनेपद सेवयेते सेवयन्ते सेवयेयाताम् सेवयेरन् सेवयेताम् सेवयन्ताम् ह्य. असेवयत अ. असिसेवत प. सेवयाञ्चक्रे आ. सेवयिषीष्ट श्व सेवयिता भ. सेवयिष्यते क्रि. असेवयिष्यत व. केवयति स. त् प. ह्य. अ. अचिकेवत् प. केवयाञ्चकार ८२० केवृङ् (केव्) सेवने । परस्मैपद आ. केव्यात् श्व. केवयिता भ. केवयिष्यति क्रि. अकेवयिष्यत् केवयतः केवयेताम् केवयतु / केवयतात् केवयताम् अकेवयत् व. केवयते स. केवयेत प. केवयताम् ह्य. अकेवयत अ. अचिकेवत प. केवयाञ्चक्रे आ. केवयिषीष्ट श्व. केवयिता भ. केवयिष्यते क्रि. अकेवयिष्यत व. खेवयति धातुरत्नाकर द्वितीय भाग असेताम् असेवयन्त असिसेवन्त असिसेवेताम सेवयाञ्चक्राते सेवयाञ्चक्रिरे सेवयिषीयास्ताम् सेवयिषीरन् सेवयितारौ सेवयितार: सेवयिष्येते सेवयिष्यन्ते असेवयिष्येताम् असेवयिष्यन्त For Private & Personal Use Only केवयन्ति केवयेयुः केवयन्तु अकेवयन् अचिकेवन् वयाञ्चक्रतुः केवयाञ्चक्रुः केव्यास्ताम् केव्यासुः केवयितारौ केवयितारः केवयिष्यतः केवयिष्यन्ति अकेवयिष्यताम् अकेवयिष्यन् आत्मनेपद अवता अचिकेवताम् केवयेते केवयेयाताम् केवयेताम् केवयन्ते केवयेरन् केवयन्ताम् वाम् अकेवयन्त अचिकेवन्त अचिकेवेताम केवयाञ्चक्राते केवयाञ्चक्रिरे केवयिषीयास्ताम् केवयिषीरन् केवयितारौ केवयितार: केवयिष्येते केवयिष्यन्ते अकेवयिष्येताम् अकेवयिष्यन्त ८२१ खेवृङ् (खेव्) सेवने । परस्मैपद खेवयतः खेवयन्ति www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy