SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 343 ताय्यासुः आ. चाय्यात् चाय्यास्ताम् चाय्यासुः शु. चाययिता चाययितारौ चाययितार: भ, चाययिष्यति चाययिष्यतः चाययिष्यन्ति क्रि. अचाययिष्यत् अचाययिष्यताम् अचाययिष्यन् आत्मनेपद व. चाययते चाययेते चाययन्ते स. चाययेत चाययेयाताम् चाययेरन प. चाययताम् चाययेताम् चाययन्ताम् अचाययत अचाययेताम् अचाययन्त अ. अचीचयत अचीचयेताम अचीचयन्त प. चाययाञ्चक्रे चाययाञ्चक्राते चाययाञ्चक्रिरे आ. चाययिषीष्ट चाययिषीयास्ताम् चाययिषीरन् श्व. चाययिता चाययितारौ चाययितारः भ. चाययिष्यते चाययिष्येते चाययिष्यन्ते क्रि. अचाययिष्यत अचाययिष्येताम् अचाययिष्यन्त ७९६ रयि (रय) गतौ। परस्मैपद व. राययति राययतः राययन्ति स. राययेत् राययेताम् प. राययतु/राययतात्राययताम् राययन्तु ह्य. अराययत् अराययताम् अराययन् अरीरयत् अरीरयताम् अरीरयन् प. राययाञ्चकार राययाञ्चक्रतुः राययाञ्चक्रुः आ. राय्यात् राय्यास्ताम् राय्यासुः श्व. राययिता राययितारौ राययितारः भ. राययिष्यति राययिष्यतः राययिष्यन्ति क्रि. अराययिष्यत् अराययिष्यताम् अराययिष्यन् आत्मनेपद व. राययते राययेते राययन्ते स. राययेत राययेयाताम् राययेरन् राययताम् राययेताम् राययन्ताम् अराययत अराययेताम् अराययन्त अ. अरीरयत अरीरयेताम अरीरयन्त | प. राययाञ्चक्रे राययाञ्चक्राते राययाञ्चक्रिरे आ. राययिषीष्ट राययिषीयास्ताम् राययिषीरन् श्व. राययिता राययितारौ राययितारः भ. राययिष्यते राययिष्येते राययिष्यन्ते क्रि. अराययिष्यत अराययिष्येताम् अराययिष्यन्त ७९७ तयि (तय्) रक्षणे च । परस्मैपद व. ताययति ताययतः ताययन्ति स. ताययेत् ताययेताम् ताययेयुः ताययतु/ताययतात् ताययताम् ताययन्तु ह्य. अताययत् अताययताम् अताययन् अतीतयत् अतीतयताम् अतीतयन् ताययाञ्चकार ताययाञ्चक्रतुः ताययाञ्चक्रुः आ. ताय्यात् ताय्यास्ताम् श्व. ताययिता ताययितारौ ताययितारः भ. ताययिष्यति ताययिष्यतः ताययिष्यन्ति क्रि. अताययिष्यत् अताययिष्यताम् अताययिष्यन् आत्मनेपद व. ताययते ताययेते ताययन्ते स. ताययेत ताययेयाताम् ताययेरन् प. ताययताम् ताययेताम् ताययन्ताम् अताययत अताययेताम् अताययन्त अतीतयत अतीतयेताम अतीतयन्त ताययाञ्चके ताययाञ्चक्राते ताययाञ्चक्रिरे | आ. ताययिषीष्ट ताययिषीयास्ताम् ताययिषीरन् ताययिषीय ताययिषीवहि ताययिषीमहि | श्व. ताययिता ताययितारौ ताययितारः भ. ताययिष्यते ताययिष्येते ताययिष्यन्ते क्रि. अताययिष्यत अताययिष्येताम् अताययिष्यन्त | ७९८ णयि (नय) रक्षणे च । ७९४ नयि वद्रूपाणि । राययेयुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy